Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 10
________________ श्रीसमवा-18 एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं एगस्स वाससहस्सस्स आहारटे समु १समयांगे पजइ, संतेगइया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदु वायः श्रीअभय० क्खाणमंतं करिस्संति १८ ॥ सूत्रम् ॥१॥ वृत्तिः 'श्रुतम्'आकर्णितं 'मे' मया हे 'आयुष्मन् !' चिरजीवित!जम्बूनामन् ! तेणं'ति योऽसौ निर्मूलोन्मूलितरागद्वेषादिवि-13 ॥२॥ षमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सरी विसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसपत्सुधाधव लयशोराशिस्तेन महावीरेण भगवता-समोश्चर्यादियुक्तेन एव मिति वक्ष्यमाणेन प्रकारेणाख्यातम्-अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते, अथवा 'आउसंतेणं'ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीवितवता भगवतेति, अथवा पाठान्तरेण मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा-संस्पृशता वा मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा आउसंतेणं'ति आजुषमाणेन वा प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते'एगे आया इत्यादि, कस्यांचिद्वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा-'इह खलु समणेणं भगवया'इत्यादि, तामेव च वाचनां बृहत्तरत्वाद्वयाख्यास्यामः, इदं च द्वितीयसूत्रं सङ्कहरूपप्रथमसूत्रस्यैव प्रपश्चरूपमवसेयम् , | अस्य चैवं गमनिका-'इह' अस्मिंल्लोके निर्ग्रन्थतीर्थे वा, खलु वाक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शा-1|| क्यादिप्रवचनेषु, श्राम्यति-तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सहसम्पन्नं नामान्तरमेव, यदाह-'सहसं महसंवेदना एवं मिाणमायुष्मत HAREGARASHRA CHAEOLOGERSARBASNS in Education For Personal & Private Use Only ne brary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 326