Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

View full book text
Previous | Next

Page 25
________________ પર નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ परिशिष्ट 'अ' (उपजाति) पद्मप्रभः पद्म-पलाश-लेश्यः पद्मालयाऽऽलिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥२६॥ बभार पद्मां च सरस्वती च भवान् पुरस्तात्प्रतिमुक्तिलक्ष्याः । सरस्वतीमेव समग्र-शोभां सर्वज्ञ-लक्ष्मी-ज्वलितां विमुक्तः ॥२७॥ शरीर-रश्मि-प्रसरः प्रभोस्ते बालार्क-रश्मिच्छविराऽऽलिलेप । नसऽमराऽऽकीर्ण-सभा प्रभा वा शैलस्य पद्माभमणे: स्वसानुम् ॥२८॥ नभस्तलं पल्लवयन्निव त्वं सहस्रपत्राऽम्बुज-गर्भचारैः । पादाऽम्बुजैः पातित-मार-दर्पो भूमौ प्रजानां विजहर्थ भूत्यै ? ॥२९॥ चन्द्रप्रभं चन्द्र-मरीचि-गौर चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जित-स्वान्त-कषाय-बन्धम ॥२६॥ यस्याङ्ग-लक्ष्मी-परिवेश-भिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यान-प्रदीपाऽतिशयेन भिन्नम् ॥३७॥ (वंशस्थ) न शीतलाश्चन्दनचन्द्ररश्मयो - न गाङ्गमम्भो न च हारयष्टयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31