Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

View full book text
Previous | Next

Page 26
________________ સ્વામી સમંતભદ્રનો સમય ૫૩ यथा मुनेस्तेऽनघ ! वाक्य-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६॥ ( रथोद्धता) धर्म-तीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । कर्म-कक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥७॥ (उपजाति) विधाय रक्षा परतः प्रजानां राजा चिरं योऽप्रतिम-प्रतापः । व्यधात्पुरस्तात्स्वत एव शान्ति मुंनिर्दया-मूर्तिरिवाऽघशान्तिम् ॥७६॥ स्वदोष-शान्त्या विहिताऽऽत्मशान्तिः शान्तेर्विधाता शरणं गतानाम् । भूयाद्भव-क्लेश-भयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥८०॥ (वैतालीय) परिणत-शिखि-कण्ठ-रागया कृत-मद-निग्रह-विग्रहाऽऽभया । तव जिन ! तपसः प्रसूतया ग्रह-परिवेष-रुचेव शोभितम् ॥११२॥ शशि-रुचि-शुचि-शुक्ल-लोहितं सुरभितरं विरजो निजं वपुः । तव शिवमतिविस्मयं यते ! यदपि च वाङ्मनसीयमीहितम् ॥११३॥ स्थिति-जनन-निरोध-लक्षणं चरमचरं च जगत् प्रतिक्षणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31