Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
૫૪
Jain Education International
इति जिन ! सकलज्ञ - लाञ्छनं वचनमिदं वदतांवरस्य ते ॥११४॥
दुरित-मल-कलङ्कमष्टकं
निरुपम - योग- बलेन - निर्दहन् ।
अभवदभव-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥ ११५ ॥
( उद्गता )
भगवानृषिः परम-योग
दहन - हुत- कल्मषेन्धनः । ज्ञान- विपुल-किरणैः सकलं
प्रतिबुध्य बुद्ध-कमलायतेक्षणः ॥१२१॥
हरिवंश -केतुरनवद्य
નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
विनय - दम - तीर्थ - नायकः 1
शील - जलधिरभवो विभवस्त्वमरिष्टनेमि - जिनकुञ्जरोऽजरः ॥१२२॥
त्रिदशेन्द्र- मौलिमणि - रत्न
किरण - विसरोपचुम्बितम् ।
पाद-युगलममलं भवतो ।
विकसत्कुशेशय- दलाऽरुणोदरम् ॥१२३॥
नख-चन्द्र-रश्मि-कवचाऽति
रुचिर-शिखराऽङ्गुलि-स्थलम् ।
स्वार्थ- नियत - मनसः सुधियः
प्रणमन्ति मन्त्र - मुखरा महर्षयः ॥ १२४ ॥
द्युतिमद्रथाङ्ग-रवि-बिम्ब
किरण - जटिलांशुमण्डलः ।
नील- जलद - जल - राशि - वपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५ ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31