Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

View full book text
Previous | Next

Page 27
________________ ૫૪ Jain Education International इति जिन ! सकलज्ञ - लाञ्छनं वचनमिदं वदतांवरस्य ते ॥११४॥ दुरित-मल-कलङ्कमष्टकं निरुपम - योग- बलेन - निर्दहन् । अभवदभव-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥ ११५ ॥ ( उद्गता ) भगवानृषिः परम-योग दहन - हुत- कल्मषेन्धनः । ज्ञान- विपुल-किरणैः सकलं प्रतिबुध्य बुद्ध-कमलायतेक्षणः ॥१२१॥ हरिवंश -केतुरनवद्य નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ विनय - दम - तीर्थ - नायकः 1 शील - जलधिरभवो विभवस्त्वमरिष्टनेमि - जिनकुञ्जरोऽजरः ॥१२२॥ त्रिदशेन्द्र- मौलिमणि - रत्न किरण - विसरोपचुम्बितम् । पाद-युगलममलं भवतो । विकसत्कुशेशय- दलाऽरुणोदरम् ॥१२३॥ नख-चन्द्र-रश्मि-कवचाऽति रुचिर-शिखराऽङ्गुलि-स्थलम् । स्वार्थ- नियत - मनसः सुधियः प्रणमन्ति मन्त्र - मुखरा महर्षयः ॥ १२४ ॥ द्युतिमद्रथाङ्ग-रवि-बिम्ब किरण - जटिलांशुमण्डलः । नील- जलद - जल - राशि - वपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31