Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________
સ્વામી સમંતભદ્રનો સમય
Jain Education International
हलभृच्च ते स्वजनभक्तिमुदित-हृदयौ जनेश्वरौ । धर्म - विनय - रसिकौ सुतरां । चरणारविन्द-युगलं प्रणेमतुः ॥ १२६ ॥
ककुदं भुवः खेचरयोषि
दुषित - शिखरैरलङ्कृतः ।
मेघ- पटल-परिवीत-तट
स्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥
वहतीति तीर्थमृषिभिश्च
सततमभिगम्यतेऽद्य च ।
प्रीति- वितत-हृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥१२८॥
तमाल-नीलैः सधनुस्तडिद्गुणैः
प्रकीर्ण - भीमाऽशनि - वायु- वृष्टिभिः । बलाहकैर्वैरि-वशैरुपद्रुतो
महामना यो न चचाल योगतः ॥ १३१ ॥
बृहत्फणा-मण्डल मण्डपेन
य स्फुरत्तडित्पिङ्ग - रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं
विराग-संध्या- तडिदम्बुदो यथा ॥१३२॥
कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुति - गोचरत्वम् । निनीषवः स्मो वयमद्य वीरं विशीर्ण-दोषाऽऽशय-पाश-बन्धम् ॥१॥
भावेषु नित्येषु विकारहानेर्न कारक- व्यापृत-कार्य-युक्तिः । न बन्ध-भोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् ॥९॥
For Private & Personal Use Only
૫૫
— बृहत्स्वयम्भूस्तोत्रम्
www.jainelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31