Book Title: Samantbhadra Swamino Samay
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2

View full book text
Previous | Next

Page 28
________________ સ્વામી સમંતભદ્રનો સમય Jain Education International हलभृच्च ते स्वजनभक्तिमुदित-हृदयौ जनेश्वरौ । धर्म - विनय - रसिकौ सुतरां । चरणारविन्द-युगलं प्रणेमतुः ॥ १२६ ॥ ककुदं भुवः खेचरयोषि दुषित - शिखरैरलङ्कृतः । मेघ- पटल-परिवीत-तट स्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च । प्रीति- वितत-हृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः ॥१२८॥ तमाल-नीलैः सधनुस्तडिद्गुणैः प्रकीर्ण - भीमाऽशनि - वायु- वृष्टिभिः । बलाहकैर्वैरि-वशैरुपद्रुतो महामना यो न चचाल योगतः ॥ १३१ ॥ बृहत्फणा-मण्डल मण्डपेन य स्फुरत्तडित्पिङ्ग - रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं विराग-संध्या- तडिदम्बुदो यथा ॥१३२॥ कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुति - गोचरत्वम् । निनीषवः स्मो वयमद्य वीरं विशीर्ण-दोषाऽऽशय-पाश-बन्धम् ॥१॥ भावेषु नित्येषु विकारहानेर्न कारक- व्यापृत-कार्य-युक्तिः । न बन्ध-भोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् ॥९॥ For Private & Personal Use Only ૫૫ — बृहत्स्वयम्भूस्तोत्रम् www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31