________________
પર
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
परिशिष्ट 'अ'
(उपजाति) पद्मप्रभः पद्म-पलाश-लेश्यः
पद्मालयाऽऽलिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां
पद्माकराणामिव पद्मबन्धुः ॥२६॥ बभार पद्मां च सरस्वती च
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्याः । सरस्वतीमेव समग्र-शोभां
सर्वज्ञ-लक्ष्मी-ज्वलितां विमुक्तः ॥२७॥ शरीर-रश्मि-प्रसरः प्रभोस्ते
बालार्क-रश्मिच्छविराऽऽलिलेप । नसऽमराऽऽकीर्ण-सभा प्रभा वा
शैलस्य पद्माभमणे: स्वसानुम् ॥२८॥ नभस्तलं पल्लवयन्निव त्वं
सहस्रपत्राऽम्बुज-गर्भचारैः । पादाऽम्बुजैः पातित-मार-दर्पो
भूमौ प्रजानां विजहर्थ भूत्यै ? ॥२९॥ चन्द्रप्रभं चन्द्र-मरीचि-गौर
चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जित-स्वान्त-कषाय-बन्धम ॥२६॥
यस्याङ्ग-लक्ष्मी-परिवेश-भिन्नं
तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यान-प्रदीपाऽतिशयेन भिन्नम् ॥३७॥
(वंशस्थ) न शीतलाश्चन्दनचन्द्ररश्मयो - न गाङ्गमम्भो न च हारयष्टयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org