Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 5
________________ विषयानुक्रमः॥ 0000000 पत्राङ्कः संख्या विषयः पत्राङ्कः । संख्या विषयः १ पूर्व करेमि भंते ! पश्चात् इयर्यापथिकी-अधिकारः। १ । १२ सङ्गरप्रमुखाणां द्विदलत्वाधिकारः। ... २ पर्वदिने एव पौषधाचरणाधिकारः । ... ... ६ । १३ श्रावकाणां पानकागार-निषेधाधिकारः। ... ५० ३ श्रीमहावीरदेवस्य षटल्याणकाधिकारः। ... १४ तरुणस्त्रियाः मूलप्रतिमा पूजानिषेधाधिकारः। ... ५१ ४ श्रीअभयदेवसूरेः खरतरगच्छेशत्वाधिकारः। ... १५ श्रावकाणां एकादशप्रतिमावहननिषेधाधिकारः। ... ५ आयरिय उवज्झाए श्रावकपठनाधिकारः। ... १६ अनेकोपवासप्रत्याख्याननिषेधाधिकारः। ... ६ साधूनां साध्वीभिः समं विहारनिषेधाधिकारः। ... १७ सामायिकदण्डको वारत्रयं वाच्य इत्यधिकारः। ... ७ पर्युषितद्विदलमण्डकग्रहणविचाराधिकारः। ... १८ श्रावकाणां चलवलकं नैश्चयिकं न भवतीत्यधिकारः। ८ पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदित्यधिकारः १९ पौषधिकानां पश्चिमरात्रौ नवीनसामायिकग्रहणाधि. ९ कसेल्लकपानीयाधिकारः। २० उग्घाडापोरिसी-भणनाधिकारः। ... ... १० आचाम्ले द्रव्यद्वयग्रहणाधिकारः। ... ... २१ जातमृतकसूतकपिण्डनिषेधाधिकारः। ११ अपक्कदुग्धमध्ये द्विदलग्रहणनिषेधाधिकारः। ... ४९ - २२ तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकारः। ६२ शिकार .. Jain Education For Private & Personal use only Jornww.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 398