________________
विषयानुक्रमः॥
0000000
पत्राङ्कः
संख्या विषयः पत्राङ्कः । संख्या
विषयः १ पूर्व करेमि भंते ! पश्चात् इयर्यापथिकी-अधिकारः। १ । १२ सङ्गरप्रमुखाणां द्विदलत्वाधिकारः। ... २ पर्वदिने एव पौषधाचरणाधिकारः । ... ... ६ । १३ श्रावकाणां पानकागार-निषेधाधिकारः। ... ५० ३ श्रीमहावीरदेवस्य षटल्याणकाधिकारः। ... १४ तरुणस्त्रियाः मूलप्रतिमा पूजानिषेधाधिकारः। ... ५१ ४ श्रीअभयदेवसूरेः खरतरगच्छेशत्वाधिकारः। ... १५ श्रावकाणां एकादशप्रतिमावहननिषेधाधिकारः। ... ५ आयरिय उवज्झाए श्रावकपठनाधिकारः। ... १६ अनेकोपवासप्रत्याख्याननिषेधाधिकारः। ... ६ साधूनां साध्वीभिः समं विहारनिषेधाधिकारः। ... १७ सामायिकदण्डको वारत्रयं वाच्य इत्यधिकारः। ... ७ पर्युषितद्विदलमण्डकग्रहणविचाराधिकारः। ... १८ श्रावकाणां चलवलकं नैश्चयिकं न भवतीत्यधिकारः। ८ पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदित्यधिकारः १९ पौषधिकानां पश्चिमरात्रौ नवीनसामायिकग्रहणाधि. ९ कसेल्लकपानीयाधिकारः।
२० उग्घाडापोरिसी-भणनाधिकारः। ... ... १० आचाम्ले द्रव्यद्वयग्रहणाधिकारः। ... ... २१ जातमृतकसूतकपिण्डनिषेधाधिकारः। ११ अपक्कदुग्धमध्ये द्विदलग्रहणनिषेधाधिकारः। ... ४९ - २२ तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकारः। ६२
शिकार
..
Jain Education
For Private & Personal use only
Jornww.jainelibrary.org