________________
सामाचा
रीशत
कम् ।
॥२॥
Jain Education Inte
संख्या
विषयः
पत्राङ्क:
२३ श्रावण भाद्रपदयोः वृद्धौ ५० दिनैः पर्युषणा कार्या ० ... ६३ २४ कल्पसूत्रवाचने नववाचनानियमाभावाधिकारः ।
६५
२५. पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः .. ६६ २६ सूरेरेव जिनप्रतिमाप्रतिष्ठाधिकारः । ...
६७
६९
२७ चतुर्दशीहानौ पूर्णिमायां पौषधादिकार्य करणाधिकारः । ६८ २८ तिथिवृद्धौ प्रथमा तिथिः मान्या इत्यधिकारः । २९ भोजनानन्तरं पौषधग्रहणनिषेधाधिकारः । ३० उपधानमध्ये पौषधग्रहणाधिकारः । ... ३१ सामायिकग्रहणे ८ नमस्कारैः स्वाध्यायकरणाघिका ७१
७०
७१
७२
७२
७२
...
३२ कम्बलवस्त्रादिप्रतिलेखने प्रभाते सन्ध्यायां च विशे. ३३ सामायिकग्रहणे प्रभाते पूर्व बइसणं ततः स्वाध्यायं. ३४ सामायिकादौ उत्सर्गतः प्रावरणनिषेधाधिकारः । ३५ प्रतिक्रमणस्थापने क्षमाश्रमण चतुष्कं एव न पचकम् ७३ ३६ कार्तिकवृद्धौ प्रथमकार्तिके चातुर्मासिकप्रतिक्रमणाघि ७४
संख्या
विषयः
पत्राङ्कः
७६
...
... ८१
९५
३७ अनुत्कालितगोरसेन समं मीलिते द्विदुलान्ने दोषाधि. ७४ ३८ ४५ आगमस्थापनाधिकारः । ३९ आगमे जिनप्रतिमापूजाधिकारः । ४० जिनप्रतिमास्थापना जिन इत्यधिकारः । ४१ जिनप्रतिमापूजाफलाधिकारः । ४२ आज्ञासहितदयाधर्माधिकारः । ४३ देवानां विरतिधर्म विना सर्वे धर्माः । ४४ देवस्थितेरपि पुण्यत्वाधिकारः । ४५ योगोपधानवनाधिकारः ।
९९
...
४६ साधूनां दण्डप्रहणाधिकारः ।
...
2
For Private & Personal Use Only
929
...
...
...
...
... १०१
१९६
११४
४७ पञ्चचत्वारिंशदागम माननाधिकारः । ... ४८ जिनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिका. ११५ ४९ श्रावकाणां मुखवस्त्रिकाधिकारः । ... ११८ ... १२१
५० द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः ।
१०९
११०
११२
विषय -
नुक्रमः
॥२॥
www.jainelibrary.org