________________
संख्या
س من بر سر
विषयः पत्राङ्कः | संख्या विषयः
पत्राङ्क५१ साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः। ... १२२ ६५ व्यवस्थापत्राधिकारः। ... ... ५२ "होइ मंगलं" इति पाठनिषेधाधिकारः।
६६ पाक्षिकप्रतिक्रमणे क्षामणायां न आन्तरीणानामका ५३ अशनादिनिर्णयाधिकारः। ...
छन्दनादोष इत्यधिकारः। ५४ शृङ्गाटकानामभक्ष्यत्वाधिकारः। ...
६७ देवसियं राइयं पाठकालाधिकारः। ... ... ५५ लवणादिसप्तानां प्रासुकाधिकारः। ... ...१२९
६८ एकपट्टमुखवत्रिकोपरि वन्दनकदानाधिकारः। ५६ सचित्ताचित्तचूर्णविचाराधिकारः। ... ...
६९ पदस्थानां व्यवस्थाविधिरधिकारः। ... ... ५७ प्रासुकमपि पानीयमियता कालेन सचित्तं भवतीत्यधि. १३१ ५८ जर्गर्यादिपक्वान्नप्रमुखाणां ग्राह्याप्राह्याधिकारः। ... १३२
७० अनुयोगदानविसर्जनविधिरधिकारः। ५९ देवसिकरात्रिकप्रतिक्रमणं कियत्कालं यावच्छुध्यतीत्य. १३३
७१ पर्युषणपर्वणि भवनदेवताकायोत्सर्गाधिकारः। ... ६० पञ्चम्याः पर्वत्वाधिकारः।
७२ पाक्षिकसूत्रमणने श्रुतौ च पूर्वपाठक्रमाधिकारः। १४६
... ६१ चतुर्थ्यां श्रीपर्युषणापर्वकरणाधिकारः।
७३ लोचकारापणविधिरधिकारः। ... ६२ श्रीजिनवल्लभसूरिसामाचार्यधिकारः। ... ... १३७
७४ श्रावकाणामतिचारचिन्तनपाठाधिकारः ६३ श्रीजिनदत्तसूरिसामाचार्यधिकारः। ... ... १३८ ७५ घृतपतने तद्दोषनिवारणविधिरधिकारः । ६४ श्रीजिनपतिसूरिसामाचार्यधिकारः । ... ... १३९ । ७६ क्षुत्करणे तद्दोषनिवारण विधिरधिकारः ।
or M orx r
or 30.0200
00
...१३४
vvv
9 300000
AG
Jain Education Inter
For Private & Personal use only
alwww.jainelibrary.org