________________
सामाचारीशतकम्।
पर्वदिने पौषधस्य अधिकारः
॥८॥
SASSSSSSSSS
पुनः श्रीआवश्यकचूर्णियथा देवर्द्धिकृता-(पृष्ठम् ३०४)
"पोसहोपवासो पोसहे उववासो, पोसहोचउबिहो-सरीरपोसहो देशे अमुर्ग पहाणादि न करोति, सबे ण्हाण-मद्दण-वनग-विलेवणपुप्फगंधाणं तहाऽऽभरणाण य परिच्चाओ, अबावारपोसहो नामदेसेअ सवे अ, देसे अमुगं वावारं न करेइ, सबे ववहारसेवा हल-सगड-घरपरिकम्ममाइओ न करेइ, बंभचेरं देसे दिवा रत्तिं वा इक्कसं दो वा सो अहो रत्तिं बंभयारी आहारे (२) देसे अमुगा (२) विगई आयंबिलं वा इक्कसि वा सबे चउविहोऽवि आहारो अहोरत्तिं जो देसे पोसहं करेइ सो सामाइयं करेइ वा न वा जो सवपोसहं करेइ सो नियमा करेइ जदि ण करेइ तो वंचिजइ तं कहिं चेइ-|
अघरे १ साहूमूले वा २ घरे वा ३ पोसहसालाए वा ४ तो मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं वा काहै यई, जदा एते साहुगुणा अहं मंदभागो असमत्थो त्ति विभासा तं सत्तितो करिजा, तवो उ जो वण्णिओ समण-|
धम्मे देसावगासिएण वहु जुत्तो सामाइएणं वा ॥१४॥ ___सबेसु कालपवेसु, पसत्थो जिणमए तवो । जोगो अमिपण्णरसीसु अ, निअमेण हविज पोसहिओ॥२॥ एवं प्रतिपन्नपौषधप्रतिमानां उत्कृष्टश्रावकाणामपि पौषधव्रतं पर्वतिथिष्वेव श्रीदशाश्रुतस्कन्धे समुपदिष्टम् ।” तथाहि"चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु पडिपुण्णं पोसहमणुपालेत्ता भवतीति ।”.
इत्यादि सूत्र-वृत्ति-चूर्णि-प्रकरणादिशास्त्रसम्मत्या चतुष्पामेव पौषधकर्त्तव्यता दृश्यते, न सामायिकवत् सर्वदा सर्वतिसाथीनां आदित्वेऽपि प्रतिपदादितिथीनां पौषधकर्त्तव्यतायां अभणनात् । एवं चरितानुवादेऽपि स्थाने स्थाने चतुष्पर्वी एव सर्वत्र
16
SESSSSSS
For Private & Personal Use Only
Laldww.jainelibrary.org
Jain Education