Book Title: Rugvediya Sandhya Vandanam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ राहुं तर्पयामि । केतुं तर्पयामि । ध्यान लोकम् ................... (8.10) हृदयस्थातु गायत्री हृट्सहामुखनि:सृता । हत्वा ह्यादित्थ शत्रूश्च प्रविश्य हृदयं मम ॥ रमापति पूर्णगुणं मुकुंदव्यासं च विज्ञान सहस्रभानुम् । पूर्णप्रबोधं च सुतत्त्व दीपं क्रमात गुरुच प्रणमामि मर्धा ॥ भूतोच्चाटनम् ......................... (9) अपसर्पन्त्वित्यस्य मंत्रस्य वामदेवो ऋषि: भूतानि देवता अनुष्टुप् छंदः भूतोच्चाटने विनियोगः ॥ .......... (9.1) अपसर्पन्तु ए भूता ए भूता भुवि संस्थिताः । ए भूता विघ्नकर्तारस्तेनश्यंतु शिवाज्ञया । अपकामंतु ए भूता: क्रूराश्चैव तु राक्षसाः । यश्चात्र निवसंतैव देवता भुवि संततम् । तेषामप्यविरोधेन ब्रह्म कर्म समारभे ॥ .............. (9.2) This verse is from Vamadevaka namaka Paramaat ma, Bhutani devataa and anushh Tup chhandassu. Meaning : All Asuraas living on this earth should disappear. Those Asuraas who obstruct good and sacred work should be destroyed by the orders of Sri Rudra devataa. It is a prayer to the existing devataas who are present in different forms and taking their permission to start the sacred Sandhyaa and request or pray to them to destroy all Asuraas, devils etc who are obstructing the ritual.] [Those who have got the upadesha of tatvanyaasa, maat R'kaanyaasa etc., should do them here. aasanashuddhil will be a part of that. After tatvanyaasa and maat Rikaan yaasa, do Gayatri Japa and naaraayaN a ashhTakshara mantra j apa, follwed by any other mahaa mantra, then again maatR'ka anyaasa and tatvanyaasa then sa.ndhyopasthAnam.h (which will be posted later)] आसनशुद्धिः .............................. (10)

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25