________________
I would like to attain Moksha like any other devataas by doing only satvik work in my life.
I would like to win over the heart of Paramaat ma, who is in the form of Gayatri and who can bless me to solve or extinguish all problems in my mundane life and bless me with the remedies and who keeps all human beings, all animals and all other living beings happy. [12.2)
For namo brahmane verse vAma deva is Rishi, lingoth kya devataa and trishhTup chhannddassu.
I am bowing to Veda, I am bowing to Fire related devataas, I am bowing to the universe, I am bowing to medicines, I am bowing to speech related devataa Sri Saraswati, I am bowing to four headed Brahma I am bowing to the one who is being prayed by all and who is omnipresent. [12.3]]
दिशाअं दिगीशानाअं नमनम्
[Bowing to different poles ]
ॐ नमः प्राच्यै दिशे याश्च देवताः एतस्यां प्रतिवसंति
एताभ्यश्च नमो नमः । [East pole devataa I am bowing to You]
ॐ नमः दक्षिणायै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [South....]
(13)
ॐ नमः प्रतीच्यै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [West....]
ॐ नमः उदीच्यै दिशे याश्च देवताः एतस्यां प्रतिवसंति एताभ्यश्च नमो नमः । [North...]
ॐ नमः ऊर्ध्वयै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [ High rised up height..]
ॐ नमः अधरायै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [Lower...]
ॐ नमः अंतरिक्षायै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [ Atmosphere or sky....]
ॐ नमः अवांतरायै दिशे याश्च देवताः एतस्यां प्रतिवसति एताभ्यश्च नमो नमः । [ Intermediate or subordinate..]
ॐ इंद्राय नमः । ॐ गायत्र्यै नमः । ॐ अग्नये नमः । ॐ सावित्रये नमः ॐ यमाय नमः । ॐ सरस्वत्यै नमः
1
1
२१