________________
प्राणयाम: [2]
ॐ प्रणवस्य ।। अमृतं ब्रह्म भूर्भुवस्वरोम् ॥
गायत्री जपः
(11)
(11.1)
[By uttering these verses one has to touch the respective organs]
ॐ तत्सवितुरंगुष्ठाभ्यं नमः [ thumb finger]
ॐ वरेण्यं तर्जनीभ्यां नमः | [index finger]
करन्यासः
ॐ भर्गो देवस्य मध्यमाभ्यां नमः । [ middle finger]
ॐ धीमही अनामिकाभ्यां नमः । [ring finger]
ॐ धीयो यो नः कनिष्ठिकाभ्यां नमः | [small finger]
ॐ प्रचोदयात् करतलकरपृष्ठाभ्यां नमः [front back side of
the hands]
षडंगन्यासः
(11.2)
ॐ तत्सवितुर्हृदयाय नमः (heart)
।
ॐ वरेण्यं शिरसे स्वाहा | [centre portion of the head]
ॐ भर्गोदेवस्य शिखायैवौषट् । [back portion of the hair of the head]
ॐ धीमहि कवचाय हुम् । [both shoulders]
ॐ धीयो यो नः नेत्राभ्यां वषट् । [both eyes]
ॐ प्रचोदयात् अस्त्रायफट् | [clap ] ॐ भूर्भुवःस्वरोम् ।
..........................
आगच्छ वरदे देवी जपे मे सन्निधौ भव । गायंतं त्रायसे यस्माद्गायत्री त्वं ततः स्मृता ॥
(11.3)
[" Hey, Gayatri, You are very special, please come and be present in me; You
are protecting all of us and You are well known as Gayatri, whom I am praying."]
ध्यानम्
...................
अस्य श्री गायत्रीमंत्रस्य सवितृनामक श्री लक्ष्मीनारायणो देवता ।
श्री लक्ष्मीनारायण प्रसादसिद्ध्यर्थे यथाशक्ति जपे विनियोगः ॥
(114)
ध्यायेत्सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनीविष्टः । केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुः धृत शंखचक्रः ॥
भारतीरमण मुख्यप्राणांतर्गत सवितृनामक श्री लक्ष्मी
१७