Book Title: Ratnakarand Shravakachar ki Bhasha Tika Ratnatray Chandrika Part 1
Author(s): Khubchand Shastri
Publisher: Digambar Jain Samaj

View full book text
Previous | Next

Page 430
________________ चट्रिका टीका इकतालीसवां माय अहो प्रसिद्ध नव तीर्थकच साम्राज्यलक्ष्मीः किमु वर्णनीया। अनलक्ष्मीर्यदि वा यतो हि सर्वे पदा इस्तिपदं निमग्नाः || शम्भो ! महादेव ! चतुर्मुखाख्य ! स्वामिन् हषीकेश ! गणेशसंव्य । न ज्ञायते तेतष्टितस्य किंवा रहस्य, कविमिःतथाहि-||५|| जीवैरनन्तरुपभुज्यमानामेको शिवां कामयसे कथं त्वम् ! त्यक्त्वा सहस्रपमिताः सतीरतास्तुल्या पनाप्रियया समस्ताः॥६॥ रस्नानि दिव्यानि चतुर्दशापि चेतोधिसतर्षिफलप्रदानि । समत्वाऽस्त्ररत्नत्रितयं गृहीतं त्वया हि संसारविनाशहेतु ॥७॥ इन्द्रोपकम्प्यानि परिच्छदानि हाणि संतर्पणसाचनानि । सरियपोह्याशु बने प्रविष्टो जातो यथाजातसुगात्रमात्रःell माझो वहन्तः शिरसा महलाः भूपा महान्तोऽपि तके रिसृष्टाः । निष्किञ्चनः सेषितपादपयो जातः कथं गन्धकुटीनिवासी ||६|| मा भाष्ठजिलादिमकम्पमालाम्य दिव्यमनिरजगी है। वेदार्थसाथैःसह वक्तितत्वं सिद्धौ नृणामभ्युदये स हेतुः ॥१०॥ तेनैव तज्ज्ञाः प्रणमन्ति भक्त्या भव्या भजन्ते च भवन्तमेव । विधुव्यभावोऽहमपि प्रशान्त्यै बन्दे यो स्वामि नमस्करोमि ॥११॥ ज्युस्तोत्रम्पसण्डजामप्रतिमा विभृति, भोगोषभोगांश्च मुरोपनीतान् । सक्त्वैकदा कंचिदवाप्प हेतुम् , प्रेरस्यमध्यास्त य इत्यमेषु ॥१॥ हा, कष्टमेषः खलु मूढ आत्मा, भोगवततो विषयी वराकः । पाञ्छन् सुखं तम्य च साधनानि, नित्यं भ्रमत्येव मवे भवेऽपि ॥२॥ संसार इत्युच्यत अज्ञयों, निःसार एपास्ति स इस्य राकम् । तवं न जानन् विपरीतबुद्धिस्तत्र व मोहाद्रमते यथेष्टम् ।।३।। बनाने बन्धुजनेष्ट सिद्धथै, कलत्रपुत्रादिहिताभिषार्थ । दवाविहीनोऽनृतभाषणादि करोति किं किं नहि कर्म जीवः ॥४॥ सेनर चाहर्गतिकंऽत्र लोके, दुःखापुले भीभृति पापबीजे । उत्पादमृत्य्वन्वयभृच्छरीरी, कर्मादितः पर्यटते सदैव ॥५॥ प्रपर्वतां मोहविवर्ती पथातथा प्राकृत एप लोकः।। ____परन्तु तस्वजनोऽपि तद्वदहो प्रवत्तेत विचित्रसेयम् ॥६॥ मालाको सविमोचतव, नापापि निर्माणपधि प्रयो।

Loading...

Page Navigation
1 ... 428 429 430 431