Book Title: Ranbhumish Vansh Prakash
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 50 अनुसंधान-२५ येनैवोदयनाम-चारुनगरं संवासितं वासव(वासवे ?)इन्द्रस्य(नेन्द्रस्य ?)स्मयहारिचारुभगवद्भूयोविहारश्रिया ॥३७(३६)। तत्पट्टस्पष्टपूर्वाशिखरिदिनकरश्वारुचाप: प्रतापः २२ माप: सन्तापकारी यवनजनपतेर्भानुभास्वत्प्रतापः ॥ दत्तानन्दाः]प्रजानामजनि सुरजनीगीयमान(ना)समानश्लोकालोकात् त्रिलोकी स खलु धवलयन् वीरकोटीरहीरः ।।३८(३७)। दानवाविनयदुर्नयजल्पं भूम्यजन्यपटलं विनिनीषुः । श्रीसहस्रनयनो ह्यवतीर्णो मूत्तिमानमरसिंहनृपो २३ऽस्मात् ॥३९(३८)। सौन्दर्यं च तदेव देवभवजं शौर्यं तदेवोजितं दानादेरवदानताऽप्युपनता पूर्वैव सर्वोत्तमा । तेजः सातिशयं विपक्षविषयव्याक्षोभदक्षाशयं तत्र त्रासितशात्रवे समभावाद् भूमीपतौ भासुरे ॥४९(३९)॥ तदीयपट्टेऽजनि कर्णसिंहः २४ सकर्णवर्णैरभिवर्णनीयः । रात्रिन्दिवं यस्त्रिदिवं पुपोष स्तोमप्रकाशैरसुरप्रणाशैः ॥४१(४०)।। यद्विध्वस्तसमस्तदानववपुगतस्थले धूलिभिश्छन्ने पुष्टतयैव यौवनभराद् भूभामिनी निर्भयम् । सौभाग्येन च यत्प्रभावविभवैर्वासोवसानारुणं छेकानेकविवेकमेकनृपति भेजे तमेवोच्चकैः ॥४२(४१)।। तत्पट्टस्वर्णशैले त्रिदशतरुसमः श्रीजगत्सिंहभूपः २५ साम्राज्यं प्राज्यतेजा विनयनयरुचिर्भुक्तवान् व्यक्तशक्तिः । यस्योद्दामप्रतापच्चलनपरिललज्ज्वालयाऽस्तोदयादि सम्पत्तौ तेन सूर्यस्तुहिनरुचिरपि श्राम्यतो नो चिरेण ॥४३(४२)।। येन स्वर्णतुलाविलासललितैर्वोत्तमश्रिया स्वर्णं सर्वमखर्वराशिमिलितं दत्तं द्विजेभ्यो भुवि । स्वर्णाद्रि(दि)प्रमदाददास्यत रयात् सोऽयं न चेत् खेचरैरभ्यर्थे(W)न्द्रपुरोहितप्रभृतिभिः स्वार्थं समाधास्यत ॥४४(४३)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17