Book Title: Ranbhumish Vansh Prakash Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ 52 अनुसंधान-२५ श्रुत्वाऽस्य प्रथमप्रयाणपटहं दिग्दन्तिनः कम्पिताः सुत्रामाऽपि समापिताखिलविधि-स्त्रासादिवोत्तानदृक् । दिल्लीशोऽपि विनश्य वेश्मकुहरे कुत्राऽप्यदृश्योऽभवज्ज्येष्ठस्तत्तनयो भयादिव रयात् पातालमेवाऽविशत् ।।५३(५२)।। साम्राज्यं सुचिरं नयार्थरुचिरं श्रीराजसिंहः प्रभू:(भुः) राण: पालयतात् कृपालयतया रामाभिरामः स्वयम् । धीरैः श्रीजयसिंहदेवविलसद्-भीमादिभिः प्रोद्धरैस्तेजोभिर्भुवनाभिनन्दनगुणस्फारैः कुमारैः स्वयम् ॥५४(५३)। आचन्द्रार्कमयं जयं सविजयं प्राप्नोतु शाखागणैवंशोऽनन्यसमानमानवपतिव्याजात् सुपर्वाश्रयः । भूभृद्वाजिशिरःप्रतिष्ठितपदश्छायाभिरामः स्वयं मुक्ताद्वैतविभूतिवर्धितरुचिस्तुङ्गश्रिया संभृतः ॥५५(५४)।। नृपाणां श्रेणीयं जयति विविधा पाठरचनै(नै)र्न कार्यो व्यामोहस्तदिह निपुणैश्चेतसि मनाम् । समानां साम्राज्यैः परिगणनया न्यायविदुषां बहूनां भ्रातृणामपि लिखनमासीदिह यतः ॥५६(५५)। वचित् तत्तत्कारपरनिजपूर्वाह्वयवशात् परावृत्तः पाठः क्वचिदपि समासेन गणनात् । अगाधेऽस्मिन् नूनं जननजलधौ भूपतिमणीन् असङ्ख्यान् सङ्ख्यातुं प्रभवति मनीषी कथमहो ? ||५७(५६)।। ॥ इतिश्रीमहोपाध्यायमेघविजयगणिसमुचित: श्रीराणभूमीशवंशप्रकाशः ॥ ॥ शुभं भवतात् ॥ ॥ व्योमभूताङ्केन्दु(१९५०)मिते वर्षे द्वितीयाषाढमासे शुक्लेतरपक्षे सप्तम्यां तिथौ गुरुवासरे लिपिकृतं मुनिमोहनविजयेन अजयमेरुदुर्गे ॥ श्रीपार्श्वनाथप्रसादात् ।। ॥ अहू ॥ श्रीं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17