Book Title: Ranbhumish Vansh Prakash Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ September-2003 यस्याऽऽदेशवशंवदा मरुधरा [:]श्रीगूर्जरत्रा बृहद्बुन्दी-नागपुराजमेरु-सरसावन्तीश्वराद्या नृपाः । चकी शकपराक्रमः कलियुगेऽप्यासीदसीमावनीजम्भारातिरदम्भसम्भवरतिः श्रीकुम्भकर्णस्ततः१८ ॥२९॥ साम्राज्ये नयति स्वयं रसमयं पुष्णात्यनुष्णैः परं गोभिः शोभितमण्डलैः कृतयुगं पीयूषरश्मेरिव । तस्याऽऽसीद् द्विजगोधने कुवलये स्फातिस्तथाऽत्यद्भुता नक्षत्रप्रवरे वणिग्जनगणेऽप्याविर्बभूवुः श्रियः ॥३०॥ प्रासादा व्यवहारिभिर्भगवतां निर्मापिताश्चाऽऽर्हतां श्रीमत्कुम्भलमेरु-राणपुरयोर्यस्य प्रसादोदयात् । तेषां मूर्धनि साम्प्रतं विजयिनी कीर्तिर्नरीनृत्यते तस्य श्रीधरणीधवस्य मधुरा धौतध्वजव्याजतः ॥३१॥ चैत्यार्थं वृषभप्रभोर्भगवातो)दत्ते स्म चित्ते शुचिः श्रीमद्राणपुरे स राणसविता क्षेत्रद्वयं शासने । काश्मीरस्य च टङ्ककं प्रतिदिनं स्वीयं जिना कृते तेनाऽस्य त्रिदिवे सुरैरपि यश:सौरभ्यमभ्यस्यते ॥३२।। बभूव भूवल्लभसेव्यपादस्तत्सूनुरन्यूनपराक्रमश्रीः । श्रीराममल्लः १९ प्रतिमल्लरूपो म्लेच्छेशदोर्दण्डविखण्डनाय ॥३४(३३)।। तत्पट्टे स्पष्टकान्तिर्विशदतरगुणग्रामसङ्ग्रामसिंहः २० प्रत्यर्थिक्षमापकुम्भिप्रहतगलदसृग्-वाहसोत्साहसिंहः । आकण्ठं यस्य खड्गासमयमभगिनीनीरपूरे निमग्नः सोत्कण्ठं शत्रुरुच्चैरमरमृगदृशालिङ्गिते कण्ठपीठे ॥३५(३४)।। समुदियाय ततोऽभ्युदयं वहन्नुदयसिंहमहीहृदयेश्वरः २१ । सहृदये हृदयं सदयं वदत् समुदये द्विषतां तु तदन्यथा १३६(३५)। तेन स्तेनहता कृता वसुमती स्वर्णादिभिः संस्कृता चातुर्वर्ण्यमिहोत्तमर्णमभवत् सज्जातरूपश्रिया । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17