Book Title: Radhanpur Pratima Lekh Sanodha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala
View full book text
________________
॥ ५८ ॥
वामाः कामादयस्त्रातः, शत्रवः प्रभविष्णवः । कथं स्युमयि नाथाऽहं, चेत् त्वत्कारुण्यवर्मितः ॥ ५५ ॥ अध्यात्मभावना पद्मोल्लासो मानसमानसे । ममार्ह ननिशं स्तात् , त्वत्करुणारुणरश्मिभिः ॥ ५६ ॥ त्वत्कृपाशारदज्योत्स्ना भगवन् ! मम मानसे । वर्षन्ती साम्यपीयूष, पापतापमपास्यतु यथा साम्यसुधापाने निरतः सन्निरन्तरम् । पापव्यापारतो नाथ, विरतः स्यां तथा कुरु भगवन् । प्रशमं यान्तु, शिववर्त्मनि गच्छतः । अन्तरायकरास्ते मे, आन्तरा अरयोरयात् ॥ ५९ ॥ कोपो लोपकरः शान्तेर्गुणोद्यानदवानलः । सापराधेऽपि मा मून्मे, त्वत्वचमा ध्यायतो हृदि ॥ ६० ।। मानो विनयमूलस्य, यो धर्मस्यापि मर्मभित् । हृदये मे कदापीश !, प्रवेशं लभतां न सः ॥६१ ॥ सारल्यादिगुणग्रामग्रासकारिणी या मता । तस्या मायापिशाच्यास्तु च्छायापि स्पृशतान्न माम् ॥ ६२ ।। परस्य परमुत्कर्ष, संपदो वा पदस्य वा । दृष्ट्वा न किंचिदीाणि, हृष्यापि हृदि किन्त्वहम् ॥ ६३ ॥ तृष्णा कृष्णा भुजंगीव, तोषमंत्रवशीकृता । लालसा विषयविस्तारे, मा क्षमा भून्मयि प्रभो! ॥ ६४ ॥ निश्चलस्याचलस्येव, क्षोभं लोभाम्बुधिर्मम ।। समुत्पादयितुं देव !, मालम्भूष्णुः स्म मून्मनाक् ॥ ६५ ॥ जगत्त्रयविजेतापि, मदनो मदनं च मे ।
विभो विलीनतां यातु, शुभध्यानाशुशुक्षणौ ॥६६ ॥ २५८]
"Aho Shrut Gyanam"

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366