Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
स्थूलविषयानुक्रमः ।
SARASSAGESEX
विषयनाम टीकाककृतं मगलाचरणम् । प्रयकारकृतं मालाचरणम् । मनुष्यभवदुर्लभवे इष्टान्तदशकलोकाः ।
दानाधिकारी प्रथमस्तत्रामयदानद्वारम्बहिसाधर्मोपदेशः । जीवरक्षायां वज्रनामष्टान्तः । जीववधविपाके भृगापुत्रकथानकम् ।
२ शानदानद्वारम्ज्ञानस्य भेदप्रभेदाः । शानदातुः स्वरूपम् । सुझारूपकरवे उदाहरणम् ।। सूत्रज्ञानग्रहणविधिस्तत्रास्खलितादिगुणे विद्याधरकथानकम् ।
पृष्ट विषयमाम [ज्ञानग्रहणयोग्यतानिदर्शक पुरन्दरनृपपुत्रकथानकम् । सूत्रमहगो गुणाः । ज्ञानस्वहिकामुश्मिफगुणे सागरचन्द्रकथा ।
३ उपरम्भदानद्वारम् । सुपात्रदाने नृपसूरसेनसुदयोस्टाम्तः । | पयशान्तादेमिस्त्र महत्कावे । वानादायकानां दारिद्यादिफला । दानादायकानामशोभनीयले धनसारश्रेष्ठिकथा ।
२ शीलाधिकारः। शीलमाहात्म्यवर्णनम् ।
शीलरक्षणे रति-ऋद्धि-बुद्धि-गुणसुन्दरिकथामकानि । २२ , शीलवत्वे सीताख्यानम् ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 331