Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
SN S
i
mirn...........
..
न्याहानिनिमित्तं । चिरै नन्दतु ।। पत्र १११ । ___ एवं प्रतिद्वयाधारेण संशोधिवेयं मुद्रणाही प्रतिः । ततो मुनिनवाकेन्दु(१९९७)मिते चक्रमे प्रारब्ध मुदणकार्यमस्याः, पर भवितव्यतानियोगेन मुद्रणाधिपतेरव्यवस्थावशादियद्विलम्दोऽजनि प्रकाशनेऽस्याः ।
प्रस्तुत लघुवृत्तिनिर्मापकाः श्रीमत्याधुसोमगणवः कर्म भूमण्डलं मण्डयामासः स्वपादविन्यासेन ? कस्मिन् गमछे कस्य च विनेयवरा अभूवन् ? के के चान्ये प्रथाः महन्धाः १ इत्यादिवृत्तरत्वस्या एवं बीकानेरवास्तव्य साहित्यरत्न श्रीमान् अगरचन्द्रनी नाहटा लिखितप्रस्तावनातोऽवसेयः।
अस्याः प्रकाशने द्रव्यसहायकानां नामसूचिः पृथग्निर्दिष्टाऽस्ति, ये थे महानुभावा अस्मिन् शुभकार्ये वदारवृत्त्या स्वद्रव्यप्रदानेन सहायकाः सञ्जातास्ते सर्वेऽपि शतशो धन्यवादाही अनुकरणाश्विान्येषामपि धनिकानां ।
विहितेऽप्यायासता प्रफसंशोधने छद्मस्थस्वभावसुलभत्वान्मतिमान्यास्प्रिटींगदोषावा सजातास्त्रटयो या दृक्पथमायावा मे, तासां शुसिपत्रकमुपन्यस्त, सदतिरिका अपि याः काबनरखलना रपथमवतरेयुस्ता सम्मानीयाः प्रकृतिकृपालुभिः सजनैरियभ्यर्थयते । सं. २०१७ श्रा. क. पञ्चम्यां
स्वर्गीयानुगोगाचार्य श्रीमत्वेशरमुनिजी कल्याणभुवन-धर्मशाला
गणिवरचरणेन्दीवर हिरेफो पादलितपुरे
बुद्धिसागरो गणिः।
ALSAS

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 331