Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ सम्पादकीयनिवेदनम् । Minimomsocinemama PRASHTS HAIRITUNESenancerp भो भो विचारचतुरा विचक्षणचणाः पाठकप्रवरा ! समादीयतां भावत्के करपरुहे समर्प्यमाणमेतदन्वर्थनामकमुपदेशमालेत्यपराभिधानं पुरुषमालाप्रकरणरत्नं । प्रणेतारश्चास्य मूलमन्यस्य स्योपशमवभावनाचनेकमन्थरत्ननिर्मापका: श्रीमलधारगच्छनमोऽ. अणनमोमणयः श्रीमद्धेमचन्द्रसूरिपादाः। विकृतमप्येतत्स्वयमेव सूरिवरैः । तत्र सवृत्तिकं संशोध्य प्रकाशित सततमागमादिसाहित्यप्रकाशनबद्धकः श्रीसागरानन्दसूरिभिः । सा च वृत्तिरतीय विस्तृता गहना चापि, अतो मन्दमेषसां नात्युपकारिणीति विभाव्येय लघुवृत्तिस्तामेव बृहद्वृत्तिमुपजीव्य संक्षिप्ता सरला संक्षिप्तरसंस्कृतकथानकान्विता च सन्दब्धा श्रीमल्लाधुसोमगणिभिः। अस्यैका प्रतिनोंतिप्राचीना शुद्धप्रायाच रक्पथेऽवतीर्णा आचार्यप्रवरश्रीमजिनरत्नसुरिवराणामन्तिके शरनवाकेन्द(१९९५)मिते वैक्रमे तीर्थाधिराजश्रीशर्बुजयस्य पवित्रछायावर्तिपादलितपुरीयचातुर्मास्यां । तामवलोक्य स्वल्पमेधाविनामपि सहजयोधोत्पादिकेयमिति मत्वाऽस्या | मुद्रणाभिलाषः समजनि मम हृदये। अतस्तदेव कर्तुमारब्धा मुद्रणाहीं प्रतिः, समापिता च कति चिन्मासाभ्यन्तरे । ततः सुरेन्द्रनगरस्थ श्रीसकसत्कचित्कोषीया प्रतिः प्राचीना शुद्धप्रायापि च सम्प्राप्ता श्लोकबद्धशजयमाहात्म्यायनेकपन्यप्रकाशने सतलोद्यमिना श्रीमतां मुनिप्रवरश्रीमन्मङ्गल विजयानां सानिध्यतः । तस्याः प्रान्ते निम्नलिखिता पुस्तिकाऽस्ति संवत् १६३८ वर्षे जेटवदिसप्तमीतिधौरविवारे श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिविजयराज्ये श्रीविक्रमनगरे साध्वी प्रवर्शिनी सुवर्णलक्ष्मीशिभ्यणी प्रवर्तिनी रत्नसिद्धि, सस्मिध्यणी प्रवर्तिनी लावण्यसिद्धिगणिनीप्रतिरिय मुंहती भगवादे विहरापिर्त स्वपुण्याय

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 331