________________
स्थूलविषयानुक्रमः ।
SARASSAGESEX
विषयनाम टीकाककृतं मगलाचरणम् । प्रयकारकृतं मालाचरणम् । मनुष्यभवदुर्लभवे इष्टान्तदशकलोकाः ।
दानाधिकारी प्रथमस्तत्रामयदानद्वारम्बहिसाधर्मोपदेशः । जीवरक्षायां वज्रनामष्टान्तः । जीववधविपाके भृगापुत्रकथानकम् ।
२ शानदानद्वारम्ज्ञानस्य भेदप्रभेदाः । शानदातुः स्वरूपम् । सुझारूपकरवे उदाहरणम् ।। सूत्रज्ञानग्रहणविधिस्तत्रास्खलितादिगुणे विद्याधरकथानकम् ।
पृष्ट विषयमाम [ज्ञानग्रहणयोग्यतानिदर्शक पुरन्दरनृपपुत्रकथानकम् । सूत्रमहगो गुणाः । ज्ञानस्वहिकामुश्मिफगुणे सागरचन्द्रकथा ।
३ उपरम्भदानद्वारम् । सुपात्रदाने नृपसूरसेनसुदयोस्टाम्तः । | पयशान्तादेमिस्त्र महत्कावे । वानादायकानां दारिद्यादिफला । दानादायकानामशोभनीयले धनसारश्रेष्ठिकथा ।
२ शीलाधिकारः। शीलमाहात्म्यवर्णनम् ।
शीलरक्षणे रति-ऋद्धि-बुद्धि-गुणसुन्दरिकथामकानि । २२ , शीलवत्वे सीताख्यानम् ।