Book Title: Punyadhya Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________ geeeeeeeeeeeeeMISEDIO पुण्याच चरित्र सान्वय भाषान्तर / 224 // स्थिर थइ गयु. 540 // आनन्दामृतमनस्य लीनं तस्य मनस्तथा / यथा जिनं च विश्वं च स्वं च नो बुबुधे तदा // 541 // *अन्वयः-आनंद अमृत मनस्य तस्य मनः तदा तथा लीनं, यथा जिनं च विश्वं च स्वं च नो बुबुधे.॥५४१॥" अर्थ :--अनंदरूपी अमृतमा मन थयेला एवा ते राजार्नु मन ते वखते एई लीन थइ मायुं के, जेथी तेणे जिनने, जगतने, तथा पोताने पण जाण्या नही. // 541 // समत्वमसृणीभूतः प्रभूताद्भुतशक्तिभृत् / आरूढः क्षपकश्रेण्यां शुक्लध्यानामलो नृपः // 542 // अन्वयः-समस्वमसणीभूतः, प्रभूताद्भुत शक्तिभृत, शुक्ल ध्यान अमलः नृपः पकश्रेण्या आरूढः / / 542 / / अर्थः-समभावथी कोमळ ययेलो, तथा घणीज अद्भुत शक्तिवालो, अने शुक्लध्यानवडे निर्मल ययेलो ते राजा क्षपकरेणिपर चड्यो. // 54 // DOGSamme 000000000000000000

Page Navigation
1 ... 223 224 225 226 227 228 229