Book Title: Punyadhya Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________ सान्वय पिान्तर पुण्याढ्य चरित्र 1226) 226 // SE हा तातेति हहा भर्तरिति हा त्रायकेति च / नन्दनान्तःपुरीलोकान्क्रन्दतः प्रतिबाध्य सः॥ 546 // मतदा मुदागतैः सम्यग्दृष्टिभिस्त्रिदशैः सह / कृत्वौर्ध्वदेहिकं कृत्यं स्वमित्रस्य शुभात्मनः॥ 547 // पुण्यसाराभिधं न्यस्य पुत्रं राज्येऽत्र भूपतेः। अनुशास्य जिनार्चायां द्विपदेवो दिवं ययौ। 548 // // इति हंसकेशवनिदर्शनान्विता पुण्यप्रामाण्ये पुण्याढ्यभूपतिकथा // अन्वयः-अथ अवनीं विभोः तदु ज्ञाननिर्वाण विज्ञाय मूढत्वेन एव उन्सर्व वज्रपात इव मन्वानान् // 545 // च हा तात ! रहा! भर्तः हा त्रायक! इति कंदतः नंदन अंत:पुरी लोकान् प्रतिबोध्य सः॥५४६।। तदा मुदा आगतैः सम्यग्दृष्टिभिः त्रिदशैः सह शुभात्मनः स्वमित्रस्य औचं देहिक कृत्यं कृत्वा // 547 / / अत्र राज्ये भूपतेः पुण्यसाराभिधं पुत्रं न्यस्य, जिना यां अनुशास्य द्विपदेवः दिवं यया // 548 // चतुर्षिः कलाक अर्थः हवे ते पुण्यादय राजानां केवलज्ञानसहित मोक्षगमनने जाणीने मूर्खाइथीज (ते) महोत्सवने (पण) वज्रना आघात

Page Navigation
1 ... 225 226 227 228 229