Book Title: Pravachana Ratnakar 08
Author(s): Kanjiswami
Publisher: Kundkund Kahan Digambar Jain Trust
View full book text
________________
Version 001: remember to check http://www.AtmaDharma.com for updates
ગાથા ૩૦૧ થી ૩૦૩
थेपादी अवराहे जो कुव्वदि सो उ संकिदो भमदि। मा बज्झेज्जं केण वि चोरो त्ति जणम्हि वियरंतो।। ३०१।। जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि। ण वि तस्स बज्झिदुं जे चिंता उप्पज्जदि कयाइ।।३०२।। एवम्हि सावराहो बज्झामि अहं तु संकिदो चेदा। जइ पुण णिरावराहो णिस्संकोहं ण बज्झामि।। ३०३।।
स्तेयादीनपराधान् यः करोति स तु शङ्कितो भ्रमति। मा बध्ये केनापि चौर इति जने विचरन्।। ३०१ ।। यो न करोत्यपराधान् स निरशङ्कस्तु जनपदे भ्रमति। नापि तस्य बद्धं यच्चिन्तोत्पद्यते कदाचित्।।३०२।। एवमस्मि सापराधो बध्येऽहं तु शङ्कितश्चेतयिता।
यदि पुनर्निरपराधो निरशङ्कोऽहं न बध्ये।। ३०३।। હવે આ કથનને દાંતપૂર્વક ગાથામાં કહે છે:
અપરાધ ચૌર્યાદિક કરે જે પુરુષ તે શક્તિ ફરે, કે લોકમાં ફરતાં રખે કો ચોર જાણી બાંધશે; ૩૦૧. અપરાધ જે કરતો નથી, નિઃશંક લોક વિષે ફરે, ‘ा कुं' मेवी ही चिंता न थाये तेने. उ०२. ત્યમ આતમા અપરાધી “હું બંધાઉં” એમ સશંક છે,
ने नि२५२॥धी 94 नहि ' म नि:शं छे. 303.
थार्थ:- [ यः] ४ पुरु५ [स्तेयादीन् अपराधान्] योरी साह अ५२॥धो [करोति ] ७२ छ [ सः तु] ते [जने विचरन् ] दोभा ३२di [ मा] २७ [ केन अपि] भने ओs [ चौरः इति ] यो२. 19ीने [बध्ये ] Mi4-५६७' ओम [ शङ्कितः भ्रमति] शंडित ३२. छ; [ यः] ४ पुरु५ [अपराधान् ] अ५२।५ [ न करोति ] ४२तो नथी
Please inform us of any errors on Rajesh@AtmaDharma.com

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551