SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૩૦૧ થી ૩૦૩ थेपादी अवराहे जो कुव्वदि सो उ संकिदो भमदि। मा बज्झेज्जं केण वि चोरो त्ति जणम्हि वियरंतो।। ३०१।। जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि। ण वि तस्स बज्झिदुं जे चिंता उप्पज्जदि कयाइ।।३०२।। एवम्हि सावराहो बज्झामि अहं तु संकिदो चेदा। जइ पुण णिरावराहो णिस्संकोहं ण बज्झामि।। ३०३।। स्तेयादीनपराधान् यः करोति स तु शङ्कितो भ्रमति। मा बध्ये केनापि चौर इति जने विचरन्।। ३०१ ।। यो न करोत्यपराधान् स निरशङ्कस्तु जनपदे भ्रमति। नापि तस्य बद्धं यच्चिन्तोत्पद्यते कदाचित्।।३०२।। एवमस्मि सापराधो बध्येऽहं तु शङ्कितश्चेतयिता। यदि पुनर्निरपराधो निरशङ्कोऽहं न बध्ये।। ३०३।। હવે આ કથનને દાંતપૂર્વક ગાથામાં કહે છે: અપરાધ ચૌર્યાદિક કરે જે પુરુષ તે શક્તિ ફરે, કે લોકમાં ફરતાં રખે કો ચોર જાણી બાંધશે; ૩૦૧. અપરાધ જે કરતો નથી, નિઃશંક લોક વિષે ફરે, ‘ा कुं' मेवी ही चिंता न थाये तेने. उ०२. ત્યમ આતમા અપરાધી “હું બંધાઉં” એમ સશંક છે, ने नि२५२॥धी 94 नहि ' म नि:शं छे. 303. थार्थ:- [ यः] ४ पुरु५ [स्तेयादीन् अपराधान्] योरी साह अ५२॥धो [करोति ] ७२ छ [ सः तु] ते [जने विचरन् ] दोभा ३२di [ मा] २७ [ केन अपि] भने ओs [ चौरः इति ] यो२. 19ीने [बध्ये ] Mi4-५६७' ओम [ शङ्कितः भ्रमति] शंडित ३२. छ; [ यः] ४ पुरु५ [अपराधान् ] अ५२।५ [ न करोति ] ४२तो नथी Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008289
Book TitlePravachana Ratnakar 08
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages551
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy