Book Title: Pravachana Ratnakar 08
Author(s): Kanjiswami
Publisher: Kundkund Kahan Digambar Jain Trust

View full book text
Previous | Next

Page 513
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ॥था 306-30७ पडिकमणं पडिसरणं परिहारो धारणा णियत्ती य। जिंदा गरहा सोही अट्ठविहो होदि विसकुंभो।। ३०६ ।। अप्पडिकमणमप्पडिसरणं अप्परिहारो अधारणा चेव। अणियत्ती य अणिंदागरहासोही अमयकुंभो।। ३०७।। प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च । निन्दा गर्हा शुद्धिः अष्टविधो भवति विषकुम्भः।। ३०६ ।। अप्रतिक्रमणमप्रतिसरणमपरिहारोऽधारणा चैव। अनिवृत्तिश्चानिन्दाऽगर्हाऽशुद्धिरमृतकुम्भः ॥३०७ ।। प्रतिभा , ने प्रतिस२४, पणी प२ि६२७, निवृत्ति, घा२४॥, पणी शुद्धि, निंal, ई-मे अष्टविध विषडॅम छ. 305. અણપ્રતિક્રમણ, અણપ્રતિસરણ, અણપરિહરણ, અણધારણા, मनिवृत्ति, मग, मनिंद, अशुद्धि-अमृतकुंभ छ. 30७. थार्थ:- [प्रतिक्रमणम् ] प्रतिभा , [प्रतिसरणम् ] प्रतिस२९, [परिहार:] परि।२, [धारणा] घा२९॥, [ निवृत्तिः] निवृत्ति, [ निन्दा] निंह, [ गर्दा ] गई [च शुद्धिः ] अने शुद्धि- [अष्टविधः ] मे 206 प्रा२नो [ विषकुम्भः ] विषढुम [ भवति] छ ( 5॥२९॥ सेम ५९॥नी बुद्धि संभव छ). [अप्रतिक्रमणम् ] मप्रतिभा , [अप्रतिसरणम् ] सप्रतिस२९१, [अपरिहारः] ५।२६।२, [ अधारणा] २५५२५॥, [ अनिवृत्तिः च ] अनिवृत्ति, [ अनिन्दा ] निंह, [ अगरे ] २५०६ [च एव ] अने. [ अशुद्धिः ] शुद्धि- [ अमृतकुम्भः ] मे अमृतम छ (કારણ કે એમાં કર્તાપણાનો નિષેધ છે-કાંઈ કરવાનું જ નથી, માટે બંધ થતો નથી). ટીકા- પ્રથમ તો જે અજ્ઞાનીજનસાધારણ (અર્થાત્ અજ્ઞાની લોકોને સાધારણ એવાં) અપ્રતિક્રમણાદિ છે તેઓ તો શુદ્ધ આત્માની સિદ્ધિના અભાવરૂપ સ્વભાવવાળા હોવાને લીધે સ્વયમેવ અપરાધારૂપ હોવાથી વિષકુંભ જ છે; તેમનો વિચાર કરવાનું શું Please inform us of any errors on Rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551