SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ॥था 306-30७ पडिकमणं पडिसरणं परिहारो धारणा णियत्ती य। जिंदा गरहा सोही अट्ठविहो होदि विसकुंभो।। ३०६ ।। अप्पडिकमणमप्पडिसरणं अप्परिहारो अधारणा चेव। अणियत्ती य अणिंदागरहासोही अमयकुंभो।। ३०७।। प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च । निन्दा गर्हा शुद्धिः अष्टविधो भवति विषकुम्भः।। ३०६ ।। अप्रतिक्रमणमप्रतिसरणमपरिहारोऽधारणा चैव। अनिवृत्तिश्चानिन्दाऽगर्हाऽशुद्धिरमृतकुम्भः ॥३०७ ।। प्रतिभा , ने प्रतिस२४, पणी प२ि६२७, निवृत्ति, घा२४॥, पणी शुद्धि, निंal, ई-मे अष्टविध विषडॅम छ. 305. અણપ્રતિક્રમણ, અણપ્રતિસરણ, અણપરિહરણ, અણધારણા, मनिवृत्ति, मग, मनिंद, अशुद्धि-अमृतकुंभ छ. 30७. थार्थ:- [प्रतिक्रमणम् ] प्रतिभा , [प्रतिसरणम् ] प्रतिस२९, [परिहार:] परि।२, [धारणा] घा२९॥, [ निवृत्तिः] निवृत्ति, [ निन्दा] निंह, [ गर्दा ] गई [च शुद्धिः ] अने शुद्धि- [अष्टविधः ] मे 206 प्रा२नो [ विषकुम्भः ] विषढुम [ भवति] छ ( 5॥२९॥ सेम ५९॥नी बुद्धि संभव छ). [अप्रतिक्रमणम् ] मप्रतिभा , [अप्रतिसरणम् ] सप्रतिस२९१, [अपरिहारः] ५।२६।२, [ अधारणा] २५५२५॥, [ अनिवृत्तिः च ] अनिवृत्ति, [ अनिन्दा ] निंह, [ अगरे ] २५०६ [च एव ] अने. [ अशुद्धिः ] शुद्धि- [ अमृतकुम्भः ] मे अमृतम छ (કારણ કે એમાં કર્તાપણાનો નિષેધ છે-કાંઈ કરવાનું જ નથી, માટે બંધ થતો નથી). ટીકા- પ્રથમ તો જે અજ્ઞાનીજનસાધારણ (અર્થાત્ અજ્ઞાની લોકોને સાધારણ એવાં) અપ્રતિક્રમણાદિ છે તેઓ તો શુદ્ધ આત્માની સિદ્ધિના અભાવરૂપ સ્વભાવવાળા હોવાને લીધે સ્વયમેવ અપરાધારૂપ હોવાથી વિષકુંભ જ છે; તેમનો વિચાર કરવાનું શું Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008289
Book TitlePravachana Ratnakar 08
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages551
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy