Book Title: Pratikramana Sutra Part 1
Author(s): Nirvansagar
Publisher: Arunoday Foundation

Previous | Next

Page 294
________________ ३. चउबिहार विधि विभाग vidhi part 3. cauvvihāra ३. चउबिहार 3. cauvvihāra दिवस-चरिमं पच्चक्खाइ चउविहंपि आहारअसणं, पाणं, खाइम, साइमं अन्नत्थणा- भोगेणं, सहसा-गारेणं, महत्तरा-गारेणं, सब-समाहि-वत्तिया-गारेणं वोसिरइ. divasa-carimam paccakkhāi cauvvihampi āhāramasaņam, pāņam, khāimam, sāimam annatthaņā- bhogenam, sahasā gāreņam, mahattarā gāreņam, savva-samāhi-vattiyā gāreņam vosirai. ४. तिविहार 4. tivihāra दिवस-चरिमं पच्चक्खाइ तिविहंपि आहारअसणं, खाइम, साइमं अन्नत्थणा-भोगेणं, सहसा-गारेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तिया-गारेणं वोसिरइ. divasa-carimam paccakkhāi tivihampi āhāramasaņam, khāimam, sāimam annatthaņā-bhogenam, sahasā gāreņam, mahattarā gārenam, savva-samāhi-vattiyā gārenam vosirai. ५. दुविहार 5. duvihara दिवस-चरिमं पच्चक्खाइ दुविहंपि आहारअसणं, खाइम अन्नत्थणा-भोगेणं, सहसा-गारेणं, divasa-carimam paccakkhāi duvihampi āhāramasaņam, khāimam annatthaņā-bhogenam, sahasā gāreņam, Pratikramana Sutra With Explanation - Part-1 www.jainelibrary.org प्रतिक्रमण सूत्र सह विवेचन - भाग - १ Jain Education International For Private & Personal use only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310