Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* तन्मानसं मत्वा तदनुयायि प्रथममुत्तरमाह- 'गुरुवचनम्' व्याख्या - हे वत्स ! गृणाति धर्मतत्त्वमिति गुरुः, * प्र.१ * यतः - पिता माता भ्राता प्रियसहचरी सूनुनिवहः । सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः ।। निमज्जन्तं जन्तुं * गुरुवचनमेव - नरककुहरे रक्षितुमलं । गुरोर्धर्माऽधर्मप्रकटनपरात्कोऽपि न परः ।।१।। तस्य वचनं सदुपदेशः, तच्च धन्येभ्य एव । ग्राह्य * गुरवो वितरन्ति, नेतरेभ्यः । उक्तं च-धन्नाणमेव गुरुणो । उवएसं दिति गुणमहोअहिणो ।। चंदणरसो य उन्नाण। * * निवडए नेय अंगंमि ।।१।। यस्तु गुरुभिर्भण्यमानं वचनं भावेन पीयूषवत्पिबति तस्य परमसौहित्याय स्यात् । *
यदाह श्रीधर्मदासगणिः - जो गिण्हइ गुरुवयणं । भण्णंतं भावओ विसुद्धमणो ।। ओसहमिव पिज्जंतं । तं तस्स र में सुहावहं होइ ।।१।। यद्यपि जीवानां प्रमदासंपदाद्याः पदार्था ग्राह्याः सन्ति तथापि तेषां क्षणविनश्वरत्वात्किंपाक-* * फलवत्परिणामविरसत्वाच्च न ग्राह्यत्वं, अतो धर्मोपदेशस्यैव परमार्थतो ग्राह्यत्वमुपदेश्यत्वं च । यदुक्तं- नोपकारो के
जगत्यत्र । तादृशः कोऽपि विद्यते ।। यादृशी दुःखविच्छेदा-प्राणिनां धर्मदेशना ।।१।। अतो गुरुवचनमेव * * हितैषिणा ग्राह्यं, अत्रार्थे रत्नसारकुमारकथा, तथाहि - ऋ इहैव जंबूद्वीपप्रज्ञप्तिश्रुतविश्रुतस्वरूपे जंबूद्वीपे निवासिजनजनितहर्षप्रकर्षे भारते वर्षे रत्नपुरं नाम नगरम्, र । यत्र चित्रतररत्ननिर्मितश्रीमदर्हदुरुमंदिरांशुभिरंधकारनिकरो निराकृतः क्वापि नैव लभते ह्यवस्थितिम् । तत्र के प्रश्नो. * रत्नांगदो नाम राजा, यत्प्रतापतपनातपतप्ताः कौशिका इव रिपुक्षितिपालाः काननाचलगुहादिषु दुःखान्नित्यमेव + सटीका * समयं गमयन्ति । तस्य रत्नप्रभा नाम राज्ञी, यदीयरूपं निजरूपतोऽपि मनोहरं प्रेक्ष्य सुपर्ववध्वोऽमंदमंदाक्षविलक्षवक्त्रा + ॥५॥
Jan Education
temation
For Person
& Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 450