Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 12
________________ kkkkkkkkkkkkkkk * मनुष्याः, अमरा वैमानिकसुरास्तैर्वन्द्यं समवसरणकरणमहिमभिः पूज्यम्, जघन्यतः कोटिसंख्यास्त्वां सेवन्ते सुरासुरा * वाच्य-वाचक * इति श्रीहेमचन्द्राचार्यवचनात् । पुनः किंरूपम् ? देवं, दीव्यति केवलज्ञानश्रिया सह क्रीडतीति देवस्तम् । पुनः * संबंधः * कीदृशम् ? देवाधिपम्, देवाश्चतुर्विधनिकायभवा भवनपतिव्यंतरज्योतिष्कवैमानिका अमर्त्याः, सामान्यतो । * जगत्पूज्यतया प्रसिद्धास्तेषामप्यधिपं प्रभुं त्रैलोक्यनायकत्वात् । तमेवंविधं प्रथमं जिनवरेन्द्रं प्रणिपत्य प्रश्नोत्तररत्न-* * पद्धतिं निगदिष्यामि । अत्र तु चत्वारोऽतिशयाः-तत्र जिनवरेन्द्रमिति विशेषणेन श्रीनाभिकुलकरभुवः * समूलकाषंकषितापायहेतुरागाद्यरिनिकरत्वात्प्रथमोऽपायापगमातिशयः । नागनरामरवन्द्यमिति विशेषणेन । * मरुदेवाकुक्षिसुक्तिमौक्तिकस्य द्वितीयः पूजातिशयः । देवमिति विशेषणेन इक्ष्वाकुवंशार्णवपूर्णिमेन्दोस्तृतीयो * ज्ञानातिशयः । केवलज्ञाने सत्यवश्यं वृषभध्वजस्य सहजसिद्धस्तुर्यो वचनातिशयः, यतस्तादृग्भव्यसत्त्वनिस्तारक* सदुपदेशदातृत्वात् । तथा चात्र शास्त्रे संबंधो वाच्यवाचकलक्षणः, तत्र वाच्यं प्रकरणार्थः, वाचकं प्रकरणं, * अभिधेयः प्रश्नोत्तरभेदाः, प्रयोजनं च कर्तृश्रोत्रपेक्षया द्विविधं, तत्र परापरभेदादेकैकमपि द्विधा, तत्र कर्तुः परं परमपदप्राप्तिरपरं तु सकलसत्त्वानुग्रहः, उक्तंच-सर्वज्ञोक्तोपदेशेन । यः सत्त्वानामनुग्रहम् ।। करोति दुःखतप्तानां। * स प्राप्नोत्यचिराच्छिवम् ||१|| श्रोतुरपि परं निःश्रेयसश्रीसुभगं भावुकता, अपरं तु शास्त्रार्थावगमनं, यतः प्रश्नो. । सम्यकशास्त्रपरिज्ञाना-द्विरक्ता भवतो जनाः ।। लब्ध्वा दर्शनसंशुद्धिं । प्रयान्ति परमां गतिम् ।।१।। इत्यार्यार्थः सटीका * ।।१।। पुनः ग्रंथकारोऽस्य प्रभावोद्भावनपूर्वं नामान्तरमाह *****************kkkkkkk Z ealan International ॥३॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 450