Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
सुतजन्मोत्सवम्
* अद्यापि लोकेऽवतरन्ति नैव । तयोः सकलजीवलोकसारं पंचोपचारं विषयसुखप्राग्भारं सेवमानयोः क्रमेण * * पट्टदेव्याः कुक्षिकमले कलहंसवदवातरत्कोऽपि रत्नराशिस्वप्नसूचितो जीवः । अतीतेषु सार्धाष्टमदिवसेषु नवमासेषु * - सुषुवे प्राचीव देवी भास्वन्तमिव महसा दिशः प्रकाशयंतं सुतम् । अत्रांतरे प्रियंवदा नाम दासी सभासीनं * महीनमित्यवर्धयत् – देव देवकुमाराणां । प्रतिच्छंद इवापरः ।। रत्नप्रभामहादेव्या-स्तनयः समजायत ।।१।।
राजाप्येतदाकर्ण्य प्रमोदमेदुरोऽभूत् । यतः - आनंदं जनको बिभर्ति हृदये स्वास्थ्यं जनन्यद्भुतम् । तृप्तिं पूर्वज-* ऋ पूरुषाः स्वसुहृदो हर्षं विषादं द्विषः ।। प्रत्याशां च पितृष्वसापि गुरवो देवास्तु पूजाः परास्तुल्या(स्तुत्या पाठा.)धिक्यगुणा *
हि तत्सुतजनिः कल्पद्रुमेभ्योऽधिका ।।१।। ततस्तस्यै दास्यै मुकुटवर्जमन्यदाभरणादि वितीर्य नृपवर्यः । सुतजन्मोत्सवमेवमकारयत् -
यत्र रचयन्ति (पौरा) युगमुशलकलशध्वजातोरणान् । शुभऋचः प्रोच्चरन्ति द्विजाः । आनयत्यक्षतापूर्णपात्राण्यलं रे * स्त्रैणमाविर्भवद्ववलकलमंगलम् । पापठंत्यात्मगुरुसंयुता मातृकां वटुका उरुरवं सौम्यपदपूर्विकाम् । गुप्तिपारं * * लभन्ते रिपुक्ष्माधवाः । ढोकयन्त्यश्वरथकरिघटा नवनवाः । पंचशब्दाः प्रसर्पन्ति श्रुतिसुखकराः । प्रतिपदं चारु * * खेलन्ति तालाचराः । वर्तन्ते दानसन्मानमुख्यक्रियाः । प्रविलसन्त्युन्मुदः पुर्जनाः सप्रियाः । एवंविधे सुराणामपि । * मनोहरे सुतजन्ममहोत्सवे जायमाने प्रथमे दिने स्थितिपतितं, तृतीये सूर्येन्दुदर्शनं, षष्ठे रात्रिजागरणं, एकादशे के * जातकर्मशुद्धिमाधाय प्राप्ते च द्वादशे सौवासिनीप्रमुखकुटुंबमविलंबमशनपानखाद्यस्वाद्यविचित्रवस्त्रालंकारादिना *
प्रश्नो.
सटीका ॥६॥
ww.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 450