Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* कः खलु नालंक्रियते । दृष्टादृष्टार्थसाधनपटीयान् ॥ कंठस्थितया विमल-प्रश्नोत्तररत्नमालिकया ।।२।। * प्रश्नोत्तर* व्याख्या-कः पुमान् दृष्टादृष्टार्थसाधनपटीयान् खलु निश्चितं कंठस्थितया प्रश्नोत्तररत्नमालिकया नालंक्रियते ? * रत्नमालिका• अपि तु सर्वः कोऽपि भूष्यत इति । तत्र दृष्टाः प्रत्यक्षेण ज्ञाता अदृष्टा अनुमानाऽऽगमोपदेशगम्या येऽर्था । याः प्रभावः
अभिधेयाः प्रयोजनानि वा, यतः - अर्थोऽभिधेयहेतुप्रयोजननिवृत्तिष्वित्यनेकार्थवचनात्तेषां साधनं फलाभिमुखी- * करणम् । तत्र पटीयान्निपुणः, विमलेति विमला हितोपदेशरूपतया परमार्थशुद्धा ये प्रश्नाः शिष्यकृताः पृच्छास्तेषां *
यान्युत्तराणि गुरूक्तवचनरूपाणि तान्येव रत्नानि पुष्परागादीनि तेषां मालिका श्रेणिः कंठिकालक्षणा तया, र * प्रश्नोत्तरपूर्वपदभणनाज्ज्योतिषरत्नमालानिरासः । कंठस्थितयेति कंठे गले स्थितया पाठशुद्धया, न तु में * श्रुताश्रुतरूपतयेति । यथा कश्चित्प्राणी कंठपीठस्थया रत्नमालिकया सभालोकमंडनं स्यात्तथैतयापि जिह्वापाठेन * * सुभाषितोपदेशरूपया युक्तायुक्तार्थविचारणप्रवणः सभ्यसभालंकरणं भवति । यदुक्तं-मांसपिंडं न सा जिह्वा । या र * न वेत्ति सुभाषितम् ।। मन्ये काकभयस्यार्थे । दंतांतरनिवेशिता ।।१।। इत्यार्यार्थः ।।२।। अत्र ग्रन्थे भगवन् ! * किमुपादेयम् ? इत्यादिशिष्यकृताश्चतुःषष्टिप्रश्नाः, तथा गुरुवचनमित्यादिगुरूक्तानि त्र्यधिकाशीतिरुत्तराणि । * * अतः प्रत्येकं तच्छ्रवणेच्छुः शिष्यः शिरसि करौ किरीटीकृत्य गुरुं प्रति प्रथमं प्रश्नमाह -
प्र०१-भगवन् ! किमुपादेयम् ? व्याख्या - हे भगवन् ! ज्ञानादिसंपत्संपन्न ! अर्थापत्त्या पूज्यपादारविंदमरन्दा- सटीका * स्वादभृङ्गेण मयान्येन वा किमुपादेयं ग्राह्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि विशुद्धश्रद्धाराजहंसीमानसं * ॥४॥
प्रश्नो .
Jan Ede
For Personal & Private Use On
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 450