Book Title: Prasanna Chandra Rajarshi Charitram Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ प्रसन्न // 2 // भवति विरहजं वृद्धभावोऽप्यसारः। संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् // 1 // एवं वैराग्यरंगेण रंजितमना राजा चिंतयति संसारे वैराग्योपमं सुखं नास्ति. यदुक्तं-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं। दास्येस्वामिभय गुणेखलभयं वंशे कुयोषिद्यमाने म्लानिभयं जये रिपुभयं काये कृतांताद्यं / सर्व नाम भयं. भवेच्च भविनां वैराग्यमेवाभयं // 1 // एवं वैराग्यपरायणो राजा स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीक्षां जग्राह. तत्काल-- कृतलोचो भूमौ विहरन् राजगृहोद्याने कायोत्सर्गमुद्रया तस्थौ. तस्मिन्नवसरे श्रीमान् वर्धमानस्वामी ग्रामाद्यामं विहरन् चतुर्दशसहस्रसाधुपरिकरितः सुरनिर्मितकांचनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले चैत्ये समवासार्षीत्, सुरैरागत्य समवसरणं निर्मितं. वनपालका झटिति नगरे समेत्य श्रेणिकं विज्ञपयामासुः, स्वामिन् भवदीयमनोवल्लभाः / / श्रीवर्धमानस्वामिनो वने समवसृताः. एतद्वनपालकवचनं श्रुत्वा राजाऽतीव हृष्टः कोटिप्रमितं धनं तस्मै दौ, स्वर्णजिहां च ददौ. तद्नंतरं राजा महताडंबरेण जिनवंदनार्थ चलितः, तस्य राज्ञः सैन्यमुखे सुमुखदुर्मुखनामानौ द्वौ दंडधरौ चलितो. तदनु ताभ्यां प्रसन्नचद्रो मुनिर्वने कायोत्सर्गमुद्रया स्थितो दृष्टः, सुमुखेनोक्तं धन्योऽयं मुनिः, येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता, एतस्य नाम्नापि पापं याति, किं पुनः सेवनेन ? तदा दुर्मुखेनोक्तं अध-| न्योऽयं महापापोऽयं मुनिः किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापभाग नास्ति. सुमुखेन मनसि चिंतित अहो दुर्जनस्वभावोऽयं यद् गुणेषु दोषमेव गृणाति यदुक्तं-आक्रांतेव महोपलेन मुनिना शप्तेव दुर्वाससा। सातत्यं बत मुद्रितेव जतुना नीतेव मूछी विषैः // बढेवाऽतनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती। जिहा लोहश-m BORaeeseDEBEDEE PEECGunratnasuriM.S. Jun Gun Aare TrustPage Navigation
1 2 3 4 5 6 7 8