Book Title: Prasanna Chandra Rajarshi Charitram Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 2
________________ चरित्रम् // 1 // zn. ॥श्री जिनाय नमः // // अथ श्रीप्रसन्नचंद्रराजर्षिचरित्रम् प्रारभ्यते.॥ (गद्यबद्ध) - छपावी प्रसिद्ध करनार:पंडित श्रावक हीरालाल हंसराज. जामनगर............. Serving JinShasano) 050396 gyanmandir@kobatirth.org celece@@@eeCES DaseeeeeBBBBBE पोतनपुरे नगरे प्रसन्नचंद्रो राजा बभूव, सोऽतीवधार्मिक सत्यवादी न्यायधमैकनिपुणः, स एकदा संध्यायां गवाक्षस्थितो नगरस्वरूपं विलोकयति, तस्मिन्नवसरे नानावर्णान्यभ्राणि जातानि, संध्यारागः संजातः, तं दृष्ट्वाऽतीवहर्षितो राजा मुहुर्मुहुविलोकयति, तत्संध्यास्वरूपं क्षणिकं दृष्टनष्टमिव नष्टं, राज्ञा चिंतितंक गतं संध्यारागसौंदर्य ? अनित्यता पुद्गलानां, संध्याराग इव देहोऽप्यनित्यः, संसारे प्राणिनां किमपि सुख नास्ति, यदुक्तं-दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां / बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिदं // तारुण्ये चापि दुःख बायो केबाम्ममागर हरि शाम मंदिर श्री पदाचार अन आगधवा पन्द्र, डोचा P. P i natnasur M.S. Jun Gun AaradhPage Navigation
1 2 3 4 5 6 7 8