Book Title: Prasanna Chandra Rajarshi Charitram
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ क्लेशनाशिनी धर्मदेशनांप्रारब्धा देशनांते श्रेणिकः स्वामिनं पृच्छतिस्म.हे विभो यदवसरेमया प्रसन्नचंद्रो वंदितस्तद्वसरे प्रसन्न यदिस कालधर्मप्रामोति तदाकगच्छति? खामिनोक्तं तदासप्तमी नरकपृथ्वीं याति,श्रेणिकेनोक्तं स्वामिन्नधुना कगच्छति? चरि भगवतोक्तं षष्टीं नरकपृथ्वीं याति, पुनरपि श्रेणिकेन क्षणं विलंब्य पृष्टं अधुना क गच्छति ? भगवतोक्तं पंचमी // 4 // पृथ्वीं याति. पुनरपि क्षणं विलंब्य पृष्टं, भगवतोक्तंचतुर्थी पृथ्वीं याति. एवं तृतीयायां द्वितीयायां, प्रथमायां, पुनरपि श्रेणिकेन पृष्टं प्रभो अधुना क गच्छति ? भगवतोक्तं प्रथमदेवलोके, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे च, एवमनुक्रमेण नवसु ग्रैवेयकेषु यावत्पश्चानुत्तरविमानानि तावत्पर्यंतं श्रेणिकप्रश्नानंतरं भगवता तत्प्रश्नोत्तरं दत्त. अनया रीत्या सभायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरेनभसि देवदुंदुभिनिनादं निशम्य श्रेणिकेन पृष्टं, प्रभो क्वायं दुंदुभिनिनादः ? प्रभुणोक्तं प्रसन्नचन्द्रराजर्षेः केवलज्ञानं समुत्पन्नं, तत्र सुरा दुंदुभिं ताडयंति, जयजयारावः संजायते, श्रेणिकेनोक्तं प्रभो किमेत कौतुकं मया न ज्ञातं किमिदं स्वरूपं ? स्वाDमिन कृपां विधायैतदुदंतं प्रसादीकुरु ? प्रभुणोक्तं श्रेणिक सर्वत्रापि मन एव प्रधान. यदुक्तं-मन एव मनुष्याणां ID कारणं बंधमोक्षयोः॥क्षणेन सप्तमी याति। जीवस्तंडुलमत्स्यवत् // 1 // तथा चोक्तं-मणमरणेंदियमरण / इन्दि अमरणे मरंति कम्माई // कम्ममरणेण मुख्खो तम्हा मणमारणं पवरं // 2 // ID भो श्रेणिक ! यदवसरे त्वया प्रसन्नचन्द्रोऽभिवैदितस्तदवसरे त्वदीयदंडधरदुर्मुखवचनं श्रुत्वा स ध्यानाचलितः, परसेनया युद्धं मनसैव करोतिस्म. त्वया त्वेवं ज्ञातं यन्महामुनीश्वरोऽयं एकाग्रमनसा ध्यानं ध्यायति, परंतु तेन तद ReceESSSSCCCENSE PW Gunratrasuri M.SI Jun Gun Aaraan

Loading...

Page Navigation
1 ... 3 4 5 6 7 8