Book Title: Prasanna Chandra Rajarshi Charitram Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ प्रसन्न // 5 // // वसरे वैरिभिः सार्द्ध मनसा महशुद्धमारब्धमभूत् ततो युद्धेन सप्तमनरकगमनयोग्या आयुःपुद्गला मेलिताः, नतु, निकाचितबंधेन बद्धाः, तदनु त्वं तं वंदित्वाऽत्रागतः, तेन तु मनसा युद्धे क्रियमाणे शस्त्रैः सर्वेऽपि शत्रवो निहता, शस्त्राणि सर्वाण्यपि च व्ययितानि, शत्रवोऽपि सर्वे क्षयं नीताः, एतदवसरे एकः शत्रुः सन्मुखं स्थितः, शस्त्रं तु पार्श्वे न स्थितं, तदा प्रसन्नचन्द्रेण रौद्रध्यानपरायणेन मनसि विचारित, शिरःस्थलोहमयेन पट्टेन वैरिणं ताडयामीति बुध्ध्या साक्षादेव हस्तौ तेन शिरसि न्यस्तो. तत्कालं कृतकेशलुचनं स्वं शिरो दृष्ट्वा स पश्चादलितः, अहो धिग्मयाऽज्ञानांधितधिया रौद्रध्यानपरायणेन किं चिंतितं? त्यक्तसावद्यसंगस्य गृहीतयोगस्य वांतभोगस्य ममैताद्धं न घटते. कस्यसुतः! कस्य प्रजाः! कस्यांतःपुरीअरे दुरात्मन् ! त्वया किं विचारितंसर्वमप्यनित्यं यदुक्तं-चला विभूतिःक्षणभंगि यौवनं। कृतांतदंतांतति जीवितं // तथाप्यवज्ञा परलोकसाधने / अहो कृणां विस्मयकारि चेष्टितं // 1 // एवं शुभध्यानमापन्नः प्रतिक्षणं निकृष्टनिकृष्टतराध्यवसायाबदानि कर्मदलिकान्युन्मूलयामध्स, शुभतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनायोग्यानि दलिकानि स्फेटयित्वोचं यावत्सर्वार्थसिद्धिविमानगमनयोग्य कर्मदलिक मेलयित्वोत्तरोत्तरपरिणामधारया परमपदयासियरमकारण क्षपाकणिशरणमाश्रित्य घातिकर्मक्षयं विधाय लत्कालमेवोज्ज्वलं केवलज्ञानमाप. अतस्तत्प्रभावात्सुरा एकीभूध मीतमानायुल्सावं कुवैतीति श्रुल्या श्रेणिका सविस्मात्य मुहर्मुः शिरोधुन्वन् पर्नु बंदिल्या PTANGunratnasunMs. . Jun Gun AaradhPage Navigation
1 ... 4 5 6 7 8