Book Title: Prakrut Prashna Garbha Panch Parmeshthi Stava Author(s): Nalini Balbir Publisher: ZZ_Anusandhan View full book textPage 7
________________ मार्च २०१० 'पावाणं के ? 'जिणाणं किमु करिअ सुही कं मुणी ? 'माणमोहा । किंरूवाणाइ ‘णंता ? "विउलधणभरो वड्डए केरिसाणं ? ॥ पविज्जा विन्नाणभागी हवइ सुनिउणो केरिसो केसि ? किं वा थम्भेई नीरमाई पयमणहमणं ? झायए तं मणेणं ॥३॥ ___ - नमो आयरिआणं ॥ -चतुःकृत्वो गतिः । वृत्ति - पावा ॥ 'पापाः पापवन्तस् तेषां न मोदा अहर्षा भवन्तीति योगः । 'जिनानामाज्ञामाचर्य पालयित्वा मुनिः सुखी भवति । 'समानदीर्घत्वेऽकारस्य पुनर्ग्रहणं मानमोहावनाद्यनन्तौ आद्यन्ताक्षरवजितौ किंरूपौ णमो इति । "विपुलधनभरो वर्द्धते । आयकृतानां लाभप्राप्तानां । रिं पित् गतौ [ हेमचन्द्र धातुपाठ ५/१४-१५] रि इति धातौ आयरितानां वा स एवार्थः । “विद्यादिभागी भवति । नमो नन्ता आचार्याणामिति । स्तभ्नाति नीराद्युपसर्गान् “जलजलणाई सोलस पयत्थं थम्भन्तु आयरिया" इति वचनात् ॥३॥ ग्रहण ल० । अनाद्यानंतौ पू० । 'रिं पिग् गतौ पू० । पयत्तं पू० किंतु पय ल० । किं वक्कालंकिइम्मी ? किमु विहुरवयं ? २कं करित्ताण विन्नू ?। ४आयाणं किं अउव्वं विवरीअम् ? "इह को किं व पाढ(ढे)इ पुट्वि? ॥ कोऽभावं बेइ ? को वा हवइ अहभरा केरिसाणं जणाणं ?। 'झाइज्जन्तं पयं कि हणइ दुहभरं नीलवण्णं तिसंझं ?॥४॥ __ - णमो उवज्झायाणं । -गतागतं द्विगतिश्च । 'वाक्का ल० । विन्नू पू० परन्तु वन्नु ल० । 'पोढेइ पू० । द्विर्गतिश्च पू० । वृत्ति – 'किं व० णम् इति वाक्यालंकृतौ [देखिए हेमचन्द्र व्याकरण ४/ २८३] । विधुरजनस्य भयभीतजनस्य वच उ इति । उपाध्यायाज्ञां कृत्वा विज्ञो भवति । आयाणं अपूर्वं न विद्यते पूर्वः प्रथमो वर्णो यत्र तदपूर्वं याणम् इति विपरीतं च तत् "णंया" इति भवति । 'अज्झावउ अध्यापकः उम् इति पूर्वमादौ छात्रान् पाठयति । अभाववाची न इति । (वृत्ति का पाठ अब से केवल पू० के आधार पर दिया गया है । ल० के बाएँ परिसर पर यह आगे चलता है पर पृष्ठ बिगडा हुआ है।) “मोचनं मोको भावाकोंर् घञ् [= हेमचन्द्र व्याकरण ५/३/१८] इति घञ् न मोको मुक्तिरित्यर्थः, वज्झायाणं हत्यानां हत्याकारीणांPage Navigation
1 ... 5 6 7 8 9 10 11