Book Title: Prakrut Prashna Garbha Panch Parmeshthi Stava Author(s): Nalini Balbir Publisher: ZZ_Anusandhan View full book textPage 6
________________ ७८ अनुसन्धान ५० (२) संस्कृत-वृत्ति-सहित प्राकृत मूल रेहाहि को तहिं ? को विणयरस-जुओ ? सम्मओ बेइ चक्कं । किंरूवं ? "मंतबीअं किमिह सिवकए ? 'निक्किवो को ? सुहं किं ?। "पूयत्थं वा पयं किं ? भणह पडकए केरिसं किं निमित्तं ?।। 'किं सिद्धन्तस्स आई ? १°सयलसुहकरं किं पयं ? झायए तं ॥१॥ __ - णमो अरिहंताणं । - शृङ्खलाजाति त्रिर्गतश्च । वृत्ति - 'रेखाभिस्तिसृभिर् ण्ण इति प्राकृतत्वाद् विभक्तिलोपः । 'नमतीति नमोऽच् [= हेमचन्द्र व्याकरण ४/१४९] इत्यनेनाऽच् विनातो नमो नंता भवति । सम्मदो हर्षो ब्रूते तस्य सम्बोधनं हे मोद ! अरा अस्य सन्तीति अरि चक्रं । मन्त्रबीजं अहँ । अकारं विनापि हैं इत्यपि भवति । 'निष्कृतो हन्ता । सुखं त्राणं पूजार्थं नमः पदं । “पटस्य कारणं अहँ योग्यं वदन्ति । आगमस्याऽऽदिर् णमो अरिहंताणं इति ॥१॥ 'किंरूवं अड्डविन्दं हवइ ? 'दुहयरी का हरो आह सत्ता ? । सेवित्ता कं व सिद्धा ? "किमु भणिअ जिणो संपवज्जेइ दिक्खं ॥ ५अत्थीणं बेइ खुद्दो किमु ? भणइ ससी केरिसं कामिचित्तं ?।। ७अंतद्धाणं अणंतं किम् ? "इह विजयए मंगलं किं वा(व) बीअं?॥२॥ - नमो सिद्धाणं ॥ - पंचकृत्वो गतिः । "भणिय पू० । अत ल० । “च वा के स्थान पर पू० ।। वृत्ति - आढ्यवृन्दं न मुष्णातीत्येवं शीलं न मोषि ध्राणं च तृप्त भवति । 'दुक्खकरी न मा अलक्ष्मी । नसमानार्थो नशब्दोऽस्ति तेन समासः । उ: शिवस्तस्य सम्बोधनं हे उ ! प्राक्संधौ नमो इति । सिद्धानामाज्ञां पालयित्वा सिद्धा भवन्ति । नमो सिद्धाणं इति भणित्वा जिनो दीक्षां प्रतिपद्यते । पक्षुद्रः कृपणो नेति भणति । 'माश्चन्द्रः प्राकृते सम्बोधने मो इति सह इना कामेन वर्त्तते यत् तत् सि क्लीबत्वाद्धस्वः । ७अंतद्धानमिति पदम् अन्तं विना द्धाणमिति । 'द्वितीयं मंगलं नमो सिद्धाणमिति विजयते ॥२॥ १ घ्राणं च तृप्तं भवति ल० [हेमचन्द्र अभिधानचिन्तामणि ३/९० तृप्तिः सौहित्यम् आघ्राणम्; पाठान्तर आध्राणः] । २. अलक्ष्मीः पू० । ५ निति ल० ।Page Navigation
1 ... 4 5 6 7 8 9 10 11