Book Title: Prakrut Prashna Garbha Panch Parmeshthi Stava Author(s): Nalini Balbir Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसन्धान ५० (२) जनानां “पापसमूहाजनारगयभा (?) उवज्झायाणम् इति पदं ॥४॥ "यणां पू० । 'किं सुक्खं ? किं गुणड्ढे ? २किमिह रसयरं ? "कं हणंतीह वाहा ?। ५धन्नं किं बिंति लोआ किमवि ? 'पभणए वंजणं सीअलं किं ? ॥ "निंदत्थं बेइ जीवं कमह जणगणो ? “कं व देसं जिणंदा ॥ भासन्ते ? किं पयं जं अणवरयमहाझाणजुग्गं मुणीणं ॥५॥ - नमो लोए सव्वसाहूणं । -अष्टदलकमलं । 'मुक्खं पू०, सुखं ल० । ‘व द० जिणंदा के स्थान पर ब द० जिणिंदा पू० । महोझाण पू० । जुगं ल०। वृत्ति-किं सु० ॥ न ऋणं ऋकारस्याऽकारे तल्लोपे च सति न ऽणम् इति ऋणाभावः सौख्यं । मुनीनां नावौ (?) मौनं मुनित्वं श्रामण्यं गुणाढ्यं मौनं सर्वार्थसाधनम् । इति वचनान् ... ३... नानावो वा लोणं लवणं रसतरं । "हरिणं घ्नन्ति व्याधास् । “सणं धान्यविशेषः [ देखिए हेमचन्द्र अभिधानचिन्तामणि ४/२४५] । ६व्यंजनं... शीतं ...वणं जलकाननं (?) वा । साणं श्वा इति निन्दार्थं जनो ब्रूते एष श्वा इति । “कं वा देश ... जनगणो ब्रूते हूणां किं पदमुपदिशन्ति (?) यदनवरतं निरन्तरं ध्यानं योग्यं मुनीनां नमो लोए सव्वसाहूणमिति पदं ॥५॥ एवं जे परमेट्ठिपंचगपयप्पन्हेसु ताई जणा। जाणित्ता पइवासरं निअमणे धारंति झायंति य । तेसिं दुट्टतमट्ठकम्मविगमा तेलुक्ककप्पडुमो । एसो सो परमिट्ठिमंतपवरो दिज्जा सुहं सासयं ॥६॥ इति प्रश्नगर्भं पंचपरमेष्ठिस्तवः (ऐसे ही पू०, ल०) वृत्ति – एवं जे० सुगमं । नवरं परमेष्ठिपंचकपदप्रश्नेषु तानि परमेष्ठिपदानि पंच ज्ञात्वा निजमनसि धारन्ति ध्यन्ति च । तेषामेव श्रीपंचपरमेष्ठिमन्त्र[त्रैलोक्यकल्पद्रुमः शाश्वतं सुखं करोत्विति ॥ इति प्रश्नगर्भं श्रीपंचपरमेष्ठिस्तवनं भट्टारकप्रभुश्रीजयचन्द्रसूरिविरचितमिति । (ऐसे ही पू०)Page Navigation
1 ... 6 7 8 9 10 11