Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan

View full book text
Previous | Next

Page 9
________________ (vii) “पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षम् ” । अग्निः तमग्निरित्याचक्षते । स यदस्य सर्वस्याग्रमसृज्यत, तस्मादग्नि रग्रिर्हवै (शत. ब्रा., ६.१.१.११) हिरण्यम् – “देवाः तस्माद्विरम्यां हिरण्यं हवै तद्धिरण्य मित्याचक्षते " । (शत. ब्रा., ७.४.१.१६) स्वेदः - " तस्मात्सुवेदोऽभक्तं वा सुतं सुवेदं सन्तं स्वेद इत्याचक्षते " । (गो. बा., १.१) - स्वप्नः "प्राणः स्वा अपयन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते”। (शत. ब्रा., १०.३.६) मानुषम् – “यदब्रुवन् भेदं प्रजायते रेतो दुषदिति तन्मादुषमभवत्तन्मादुषत्वं हवै नामैतद्यन्मानुषं तन्मादुषं सन् मानुषमित्याचक्षते"। (ताण्डय महा ब्रा., ८.२.१० ) - ३. स्वपितिः “यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति, स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते, स्वं ह्यपीतो भवति । " (छान्द. उप., ६.८) (शत. ब्रा., ७१.२.२३) - रथन्तरम् " रसं तमं ह वै तद्रथन्तरमित्याचक्षते परोक्षम्” । (शत. बा., ९.१.२.३६.२) - पुरुषः " प्राण एष स पुरि शेते इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण" । (गो. ब्रा., १.१.३९) २. इमे वै लोकाः पूरयमेव पुरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः” (शत. ब्रा., १३.६.२१) “पूर्वमेवाहमीहाऽऽसमिति तत्पुरुषस्य पुरुषत्वम्”। (तैत्ति. आ., २३.१.२) मघवान् "तत इन्दो मखवानभवन् मखवान् तं मघवानित्याचक्षते परोक्षम् । (शत. ब्रा., १४.१.१.१३) —

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 288