________________
(vii)
“पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षम् ” ।
अग्निः तमग्निरित्याचक्षते ।
स यदस्य सर्वस्याग्रमसृज्यत, तस्मादग्नि रग्रिर्हवै (शत. ब्रा., ६.१.१.११)
हिरण्यम् – “देवाः तस्माद्विरम्यां हिरण्यं हवै तद्धिरण्य मित्याचक्षते " । (शत. ब्रा., ७.४.१.१६) स्वेदः - " तस्मात्सुवेदोऽभक्तं वा सुतं सुवेदं सन्तं स्वेद इत्याचक्षते " । (गो. बा., १.१)
-
स्वप्नः "प्राणः स्वा अपयन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते”। (शत. ब्रा., १०.३.६) मानुषम् – “यदब्रुवन् भेदं प्रजायते रेतो दुषदिति तन्मादुषमभवत्तन्मादुषत्वं हवै नामैतद्यन्मानुषं तन्मादुषं सन् मानुषमित्याचक्षते"।
(ताण्डय महा ब्रा., ८.२.१० )
-
३.
स्वपितिः “यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति, स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते, स्वं ह्यपीतो भवति । " (छान्द. उप., ६.८)
(शत. ब्रा., ७१.२.२३)
-
रथन्तरम् " रसं तमं ह वै तद्रथन्तरमित्याचक्षते परोक्षम्” । (शत. बा., ९.१.२.३६.२)
-
पुरुषः
" प्राण एष स पुरि शेते इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण" । (गो. ब्रा., १.१.३९)
२. इमे वै लोकाः पूरयमेव पुरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः” (शत. ब्रा., १३.६.२१)
“पूर्वमेवाहमीहाऽऽसमिति तत्पुरुषस्य पुरुषत्वम्”।
(तैत्ति. आ.,
२३.१.२)
मघवान् "तत इन्दो मखवानभवन् मखवान् तं मघवानित्याचक्षते परोक्षम् । (शत. ब्रा., १४.१.१.१३)
—