Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan

View full book text
Previous | Next

Page 13
________________ (xi) यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ॥ ( वा. रा. ख. ३०.१७.१८) एतेनोक्त - रामायण - वचनमवलम्ब्य ये द्विजातीनामेव संस्कृतोच्चारणाधिकारं साधयन्ति, शूद्राश्च संस्कृताध्ययनात् तदुच्चारणाद् वा वहिः कुर्वन्ति तेऽपि भ्रान्ता एव सिद्धयन्ति । यदि द्विजातीनामेव संस्कृतोच्चारणं तदात्वे रुढ़मभविष्यत्, स्त्री-शुद्रौ च नाटकादिकाले एव प्राकृत भाषिणाभविष्यताम् प्राकृत भाषणाभविष्यताम्, तर्हि सीतायाः प्रवोधनाय प्रत्युत प्राकृतभाषैव समुपायोक्षयत् स्त्रीणां प्राकृतभाषायामेव विशेषेण परिचयात् । " अनेन सुस्पष्टमिदं सिद्धं यत् प्राकृतमिति प्रसिद्धा भाषा संस्कृतादुत्पन्ना विनैव शिक्षां व्यवहारेण गृह्यमाणा चासीदिति । सर्वेऽपि शब्दपरिवर्त्तननियमाश्चतुर्धा विभज्य प्राक्तनैः शिष्टैः प्रदर्शिताः- वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ” इति । एभिरेव चतुर्भि प्रकारैः शब्दानां परिवर्त्तनं भवति । संस्कृतशब्द निर्माणे प्रकृतिप्रत्ययादियोगे, पदस्य पदान्तरयोगे वा ये भवन्ति विकारास्तेषां नियमाः संस्कृत व्याकरणे प्रदर्शिता, तादृशं प्राकृतशब्द निर्माणे च ये ये विकारा भवन्ति तेषां नियमाः प्राकृतव्याकरणेषु दर्शिताः । इदन्तु दृश्यते ये नियमाः पाणिन्यादिभिः सन्ध्यादिषु प्रदर्शिता स्ते व्यापकरूपेण तत्तत्सूत्रप्रदर्शितानुपाधीन् विहाय स्वातन्त्र्येणापि भाषानिर्माणे साहाय्यमादधाना दृश्यन्ते । तेन प्राकृता एव विकारा यावदुपलम्भं सूत्रकारैर्निदिष्टा इत्यपिसिद्धयति । यथा “उदः स्थास्तम्भोः पूर्वस्य ” ( पा. सू. ८.४.६१ ) इति सूत्रेण उद् उपसर्गात् परः स्था धातोः सकारो न तिष्ठतीति पाणिनिना पदर्शितम्, परमुदुपसर्गविरहेऽपि स्थाधातुसकारलोपो दृश्यते पादस्थलम् - पग्थली, वनस्थलम् - वनथली । तथैव “झयो होडन्यतरस्याम्" इति वर्ण विशेषेभ्यः परस्य हकारस्यैव चतुर्थवर्णत्वं पाणिनिना विहितम्, परं वर्णान्तरेभ्यः परस्यापि चान्यत्रापि दृश्यते, यथा गुहागुफा, सिंह- सिंघ, इत्यादि ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 288