Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan

View full book text
Previous | Next

Page 11
________________ तथा च पुराणेऽपि प्रणवः पूजा जीवः (ix) “ प्रो हि प्रकृति जातस्य संसारस्य महोदधेः । नवं नावान्तरमिति " प्रणवं " वै विदुर्बुधाः " ॥ “प्र प्रपंचो न नास्ति वो युष्माकं प्रणवं विदुः । प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः " ॥ (शिवपुराण १७.४.५) पूर्जायते ह्यनेनेति वेदेष्वर्थस्य योजना । प्रयोगफलसिद्धिश्च जायते तेन कर्मणा ॥ मनोभावांस्तथा ज्ञानमिष्ट भोगार्थयोजनात् । पूजाशब्दार्थ एवं हि विश्रुतो लोकवेदयोः ॥ (शिवपुराण १६.२९-३०) जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः । जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ॥ (शिवपुराण १६.९९) एवं च सुस्पष्टमिदमनुमीयते यत् " अङ्गिरस्" शब्द एव पूर्वं प्रचलितः पश्चात् “अङ्गिरा” शब्दतां गतः । एवम् “इन्ध" (इदन्द्र) शब्द एव पूर्वं प्रचलितः पश्चाच्च इन्द्र शब्दतां गत इत्यादि । तथा च मूलभूत शब्द घटिता काचिदन्यै वासीत् सर्वप्रथमा भाषा, यतो वैदिक-भाषायाः, संस्कृत भाषायाः, विभिन्नानां प्राकृतानाम्, , वैदेशीय भाषाणां चोत्पत्तिरूपपत्तिमवगाहते। सन्ति च वैदिक भाषायामपि तथा विधाः शब्दाः ये संस्कृतशब्दप्रकृतिप्रतिकूला भवन्ति । यथा “तितउ” शब्दः। एकस्मिन्नेव पदे अव्यवधानेन द्वयोः स्वरयोः प्रयोगः संस्कृतभाषायाः प्रकृतेर्विरुद्धः, अन्यत्र तथानुपल्लब्धेः । प्राकृतेषु हि " अ अ" इत्यादौ

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 288