Book Title: Prakrit Vyakaranam
Author(s): Salila Nayak
Publisher: Pratibha Prakashan

View full book text
Previous | Next

Page 12
________________ (x) बाहुल्येन व्यञ्जनाव्यवहितानां स्वराणां प्रयोग उपलभ्यते। तथैव मूलप्राकृतेपि संभाव्यत इति। तत एव "तितउ" पदं संगृहीतं स्यात् । तदेवं वैदिक भाषातः पूर्वमपि भाषान्तरसत्ताऽनुमीयते तच्च प्राकृतपदेनाभिलप्यमिति । प्राकृतस्य प्रवाह न केनापि रोद्धुं शक्यः, तदुच्चारणभेदकृता भाषाभेदा वाहुल्येन प्रववृत्तिरे । तदुक्तं हरिणा " “दैवी वाग्व्यवकीर्णेयमशक्तैरभिधातृभिः इत्यादिना (वाक्य, १.१५६) । महाभाष्यकाले हि वहवो भाषाभेदाः प्रवृत्ता इत्यनुमीयते तदुक्तमसकृन् महाभाष्यकृता पतञ्जलिना भूयांसो ऽपशब्दाः, अल्पीयांसः शब्दाः, इति, एकैकस्य हि शब्दस्य वहवोऽपभ्रंशाः, तद्यथा - गौरित्यस्य शब्दस्य गावी, गोणी, गोता, गोपतलिके त्यादयो वहवोऽपभ्रंशाः, इति । इदमपि चोक्तम् “समानायामर्थावगतौ शब्देन चापशब्देन च धर्म नियमः क्रियते शब्दे नैवार्थोऽभिधेयो नापशब्देनेति" (व्या. महा. पस्पशा ) । एतेन स्पष्टमिदं प्रतीयते यदपशब्द घटितयापि भाषया व्यवहरन्तिस्म लोकाः । तथापि च प्रकटी कृतस्वाभिप्रायोऽन्येन वुध्यते स्म । स एष भाषाभेदप्रवाहः क्रमेण वाहुल्य मापेदे । तत एव "संस्कृतम्”, " प्राकृतम्” इति नामभेदः प्रवृत्तो भाषासु । प्राकृतमपि च देशभेदेन बहून्, भेदानवाप्तम्। विनैव शिक्षां प्रकृत्या या सम्मुच्चारिता आसीद् भाषा, सा प्रकृतियुक्ता प्राकृतमित्युच्यते स्म । या तु प्राप्तशिक्षासंस्कारैर्विद्वभिरुच्चार्यते स्म सा संस्कृतमिति नाम्ना व्यवह्रियते स्म । स एष मध्यमकालः । प्राकृतशब्दं हि द्वेधा व्युत्पादयन्ति समीक्षाचणाः । प्रकृतिः संस्कृतम् तत आगतं प्राकृतमिति प्राकृतव्याकरणकर्त्तार आहुः । प्रकृत्योच्चारितं प्राकृतमिति तु एैतिहासिकाः । संस्कृतशब्दो हि प्राचीनेषु ग्रन्थेषु वाल्मीकि रामायण एव प्रथमतः उपलब्धः। तथाहि सुन्दरकाण्डे सीता दर्शनसमये हनुमतो विचाराःअहं ह्यतितनुश्चैव वानरश्च विशेषतः । वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 288