Book Title: Prakrit Vigyana Balpothi Part 2
Author(s): Somchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 8
________________ . AM E (COD COD परिययो. परिचयः ........ सरलो सहावो, परमो पहावो, विणये वियासो, हियऐ पयासो । वयणेसु सिद्धी, सुयणे पसिद्धी, विणयेण वंदे, सूरिकत्थूरं तं ॥ जेसिं नयणम्मि किवा, हिययम्मि करुणा, वयणेसुय कोमलया, जेसिं किइम्मि विउसया, किंतु पगिहए निरभिमाणया, जेसिं भालम्मि सुहगं, परं पच्चंगेसु निप्पिहया.... ते संति वीसहमसयने धुरंधरजहणायरिएसु उत्तिमा विजयकत्थूरसूरिणो॥ रायनयरम्मि पिआ अमीचंदो, माआचंपाबेन कुक्खिए समुवन्नो कुलदीवगो 'कांतिभाई' इइ । जुव्वणे विजयनेमिसूरिसिस्सरयणमुणिसिरिविन्नाण-विजयस्स पहाणसीसो जाओ मुणिसिरिकत्थूरविजओ। पुण्णगुरुसमप्पणेण नाणपत्तिम्मि तिव्वपयासेण य नाणी, सुदपारगामी च होही । सरलया-सुरणया-सत्थपरिणयाइगुणेहिं सव्वमण्णो आसी । अणेगसीसेहिं 'गुरुजी', लोगेहिं च 'धम्मराया' इइ विसेसणेण समलंकियो। पाइयसंरक्खण-संसोधण-संवडणसमप्पियाप्पणं तेसिं पुज्जाणं जम्मसयद्दीवरिसे पाइयगंथाणं पयासणं, पाइयस्सय पयारोच्चिय ताण चरणकमलम्मि कियत्थांजलि.... •क्षासवि.सं. १९७६-III RE-3-जापा,मेवाड प्रad पE वि.सं. १९१ - पE-2-5जना .गति पE वि.सं. १FE 512d5 पE-११-मगर • પંન્યાસ પદ વિ.સં. ૧FE૪ માગસર સુદ-૨-જામનule .पाध्याय पE वि.सं. १ ७ भागसर-सुE-3 - सुरत • मायापE वि.सं. 2009 जग सुE-४ - jानपुर सरलः स्वभावः, परमः प्रभावः, विनये विकासः, हृदये प्रकाशः । वचनेषु सिद्धिः, सुजने प्रसिद्धिः, विनयेन वन्दे, सूरिकस्तूरं तम् ॥ येषां नयने कृपा, हृदये करुणा, वचनेषु च कोमलता, येषां कृतौ विद्वत्ता, किन्तु प्रकृती निरभिमानता, येषां भाले सौभाग्यं, परं प्रत्यङ्गेषु निःस्पृहता..., ते सन्ति विंशतितमशतके धुरन्धरजैनाचार्येषूत्तमाः विजयकस्तूरसूरिणः।। राजनगरे पिताअमीचंदो, माताचंपाबेनकुक्षौ समुत्पन्नः कुलदीपकः 'कान्तिभाई' इति । यौवने विजयने मिसूरिशिष्यरत्नमुनिश्रीविज्ञानविजयस्य प्रधानशिष्यो जातो मुनिश्रीकस्तूरविजयः। पूर्णगुरुसमर्पणेन, ज्ञानप्राप्ती तीवप्रयासेन च ज्ञानी, श्रुतपारगामी च बभूव । सरलता-सुजनता-शास्त्रपरिणततादिगुणैः सर्वमान्योऽभूत, अनेकशिष्यैः 'गुरुजी', लोकैश्च 'धर्मराजा' इति विशेषणेन समलङ्कृतः। प्राकृतसंरक्षण-संशोधन-संवर्धनसमर्पितात्मनां तेषां पूज्यानां जन्मशताब्दीवर्षे प्राकृतान्थानां प्रकाशन, प्राकृतस्य च प्रचार एव तेषां चरणकमले कृतार्थाअलिः.... || (CCC Jair Education Interational For Private & Personal use only For Private & Personal Use Only Poewww.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68