Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 15
________________ (४) शाक्की ५ (शाखी) चेति पञ्चथा।। अपभ्रंश:-आर्दी द्राविडी च विना सप्तविंशतिधा च विभक्तः । अन्या अपि तिनो भाषाः स्वीकृताः-नागर-भ्राचडोपनागरभेदेन । पैशाचीभाषा तिसृषु नागरभाषासु विभक्ता तद्यथा कैकेयी २ शौरसेनी २ पाञ्चाली३ च॥रामतर्कवागीशेनाऽपि एवमेव प्रकटितम् । सर्वैरपि प्राकृतवैयाकरणैर्महाराष्ट्री पैशाची मागधी शौरसेनी चेताः प्राकृतभाषाः स्वीकृताः । काव्यालङ्कारे रुद्रटः भाषाणांतिस्रोविधाः "प्राकृतं संस्कृतश्चैतदपभ्रंश इति त्रिधाः" इति काव्यादर्श दण्डी च "तदेतद्वानयं भूयः संस्कृतं प्राकृतं तथा अपभ्रंशश्च मिथं चेत्याहु राप्ताश्चतुर्विधाः" ॥ १ । ३२ । चतुर्विधा हि ग्रन्थाः संस्कृनिवद्धाः कचिद्, प्राकृत निवद्याः केचिद् केचिदपभ्रंश निवद्धाः केचिदासां सारयेण निवद्धा मिश्रा इत्युच्यन्ते इत्यर्थः । संस्कृतं सर्गबन्धादि-प्राकृतं स्कन्धकादिकम् आसारादीन्यपभ्रंशो. माटकादिषु मिश्रकम् इति च । पुराण वाग्भट्टोऽपि वाग्भट्टालङ्कारे २।१ संस्कृत प्राकृतापभ्रंश भूतभाषितेति भेदेन चतुर्धाविभजते । ___ अर्वाचीनोऽपि अलङ्कारतिलके १५-३ ॥ एवम् रुद्रटश्च काव्यालङ्कारे २।१२ सूत्रे ॥ एवमपभ्रंशविचारस्यावश्यकत्वाद्वररुचिना. कथमुपेक्षित इति विप्रतिपसौ कश्चिद्-इयमपूर्णतैव धररुचेरिति । सां प्रादुर्भाव एवनेति त्वन्यः। अपरे तु-"वररुचिना दाढादयो बहुलम्" ४ । ३३ इति सूत्र करणादेवाऽपभ्रंशोपि संगृहीत एव । तस्य च भामहेन आदिशब्दो यं प्रका. रार्थः तेन सर्व एव देश संकेत प्रवृत्ताः भाषाशब्दाः परिगृहीताः । इति व्याख्यातत्वात् । अपभ्रंशश्च देशसङ्केतप्रवृत्ता एव भाषाः तदुक्तं वृद्धवाग्भट्टन-"अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम्" इति तथा च काव्यादर्श दण्डी-यदाच आभीयोदयादेशभाषाः काव्यनाटकेषु निषद्धास्तदाऽपभ्रंशपदेन व्यवहयन्ते, तदुक्तम् तेन-"शौरसेनी च गौडी च लाटी चान्या च तारशी । याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ १।३५ आभीरादिगिरः काव्यप्वपदंश इति स्मृताः शास्त्रेषु संस्कृतावस्यदपभ्रंशतयोदितम्" १ । ३६ । इति । यत्तु अपभ्रंश पदेन भारतीयाः प्रचलिता भाषा गृह्यन्ते ताश्च निषध्यन्ते का. व्यनाटकेषु। तदुक्तम नाट्यशास्त्रे भरत मुनिना "शौरसेनं समाश्रित्य Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 218