Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 13
________________ दैवी वाक् व्यवकीर्णेय मशक्तै रभिधातृभिः । इति । कथमिय मशक्तिरिति तु न प्रयत्नावगम्यम् । "अम्बम्बेति यथावालः शिक्षमाणः प्रभाषत।" इत्यादिरीत्या देश काल भदेनैव प्रतीमहे ॥ घनमध्यपञ्चलादिदेशजानां परस्पर मेकस्यैव शब्दस्व जागरु. को महानुश्चारण भेद एव विप्रतिपन्नानां तुष्टिदो भविष्यति । हेमोऽपि-प्रकृतिः संस्कृतम्। तत्र भवं तत आगतं वा प्राकृतम् । इति । तथाच गीतगोविन्द रसिकसर्वस्वः "संस्कृतात्प्राकृतम् इष्टं ततो उपभ्रंशभाषणम्” इति शस्तलायां शङ्करोऽपि संस्कृतात्प्राकृतं श्रेष्ठं ततो ऽभ्रंश भाषणम् इति प्रमाणत्वनोदाजहार-संस्कृताद श्रेष्ठं प्राकृतं जातम् ततोऽपभ्रंशः । कचित्तु प्रकृत्या स्वभावेन सिद्धम् प्राकृतम् । ततश्च वैयाकरणः साधितं हि संस्कृत मित्यभिधीयते । अतो न सँस्कृतमूलकम् प्राकृतम । प्रत्युत प्राकृत मूलकमेव संस्कृतम् । इत्याहुः । अपरेतु वेदमूलकमिदम् । त्तनत्वनादिप्रत्ययानाम्, अम्हे अस्मे. आदि पदानां, लिङ्ग वचन विभक्त्यादीनाञ्च वैदिकैः प्रयोगैः साम्यदर्शनात् । एतन्मूलकं च संस्कृतम् । इति वदन्ति । ___ साम्प्रदायिकै स्तूभयमपि नाद्रियते-यदि स्वभावसिद्धम् प्राकसम्, तर्हि कोऽसौ स्वभावः कीदृशश्च येनेगव भाषणं स्यात् । किं समेवतश्च । जनसमवेतश्चेद "देवीवाग व्यवकीर्णेय" मित्यस्मदभि. तेपक्षपातः । पारमेश्वरे तु स्वभावे वैरूप्यं नापपद्यते-नह्यग्नो शैत्यं कचिदपिकदाप्युलभ्यत । एवम् तत्तद्भाषाभदः सुतरांनोपपद्यते। __ सर्वासामेव भिन्नानामपि पारमेश्वरस्वभावसिद्धत्वे तु भाषापरिक्षानिनां विदुषां महान् कोलाहला भविष्यति । अथ च यदीयं भाषा वेदभाषा समुद्भवा तत्समकालिका संस्कृताप्राचीना वा स्वीक्रियते तर्हि पाणिनीयव्याकरणस्याऽपूर्णतास्यात् तत्र प्राकृत स्याऽव्याकृतत्वात् । भगवतापाणिनिना च तत्र २ वाहुलकेनाऽपि वैदिकशब्दव्याकृत्या स्वव्याकरणस्य पूर्णता. याः प्रदर्शनात् । तथा च गावी गोणी-गोपातलिकेत्यादीनाम: पि असाधुशब्दत्वव्यवहारोनोपयुज्येत । प्रत्युत संस्कृताद्वितस्य प्राकृतस्येव प्राकृता द्विकृतस्य संस्कृतस्यै वा पभ्रंशव्यवहारापत्तिः स्यात् । न तथा व्यवहारस्तथान्युत्पन्नानामपीष्टः। न ह्यास्त राजाशा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 218