Book Title: Prakrit Bhasha ka Tulnatmak Vyakaran
Author(s): K R Chandra
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 138
________________ परिशिष्ट सासत सोत सोभतर हुतासं हेतु अरहता धीमता अंकुरातो अणुपस्सतो इतो जीवितातो जुत्तितो ततो दव्वतो धीमतो परतो, पुरतो बीयातो मूलतो वालातो वेज्जातो सत्थातो समन्ततो सव्वतो, हुतासतो अग्घती अच्छिन्दति आगच्छति उदीरेति एति Jain Education International कम्पनि खादति जीवति णिपतन्ति तप्पति दिज्जति देति पप्पति पभासति पवदति पवुच्यति फस्सति पावेति फन्दति भवति मुज्झति लभति वदति विजार्णाति वेदेति संचरति संसरति सज्जति समादियति संचति सिज्झति सीदति सुज्झति सोभति For Private & Personal Use Only हणति हवति हसति हायति हिंसति होति कज्जते कुरुते चरते वहते दिप्प पसूयते सेवते हसते धारेतु वदतु णिवारेतुं वारेतुं संवसितुं साहेतुं अइवात अजात अण्णागत अणुजोजित अणुमत अण्णात अपतिट्ठित अब्भुवगत १२१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144